वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वं꣢ व꣣ल꣢स्य꣣ गो꣢म꣣तो꣡ऽपा꣢वरद्रिवो꣣ बि꣡ल꣢म् । त्वां꣢ दे꣣वा꣡ अबि꣢꣯भ्युषस्तु꣣ज्य꣡मा꣢नास आविषुः ॥१२५१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥१२५१॥

मन्त्र उच्चारण
पद पाठ

त्वम् । व꣣ल꣡स्य꣢ । गो꣡म꣢꣯तः । अ꣡प꣢꣯ । अ꣣वः । अद्रिवः । अ । द्रिवः । बि꣡ल꣢꣯म् । त्वाम् । दे꣣वाः꣢ । अ꣡बि꣢꣯भ्युषः । अ । बि꣣भ्युषः । तुज्य꣡मा꣢नासः । आ꣣विषुः ॥१२५१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1251 | (कौथोम) 5 » 1 » 20 » 2 | (रानायाणीय) 9 » 9 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर और जीवात्मा को सम्बोधन है।

पदार्थान्वयभाषाः -

हे (अद्रिवः) अविनश्वर परमेश्वर वा जीवात्मन् ! (त्वम्) तुम (गोमतः) जिसने सत्त्वगुण के प्रकाश को बन्द कर रखा है, ऐसे (वलस्य) आच्छादक तमोगुण की (बिलम्) गुफा को (अपावः) तोड़कर खोल देते हो। (तुज्यमानासः) हिंसा किये जाते हुए (देवाः) प्रकाशक मन, बुद्धि सहित ज्ञानेन्द्रियाँ वा विद्वान् लोग (अबिभ्युषः) भयभीत न होते हुए (त्वाम्) तुझ परमात्मा वा जीवात्मा की (आविषुः) शरण में जाते हैं ॥२॥

भावार्थभाषाः -

मन में तमोगुण की अधिकता हो जाने से जब सत्त्वगुण निर्बल हो जाता है, तब तमोगुण प्रकाश को रोक लेता है। वह आवरण परमात्मा की प्रेरणा से और जीवात्मा के पुरुषार्थ से तोड़ा जा सकता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरो जीवात्मा च सम्बोध्यते।

पदार्थान्वयभाषाः -

हे (अद्रिवः) अविनश्वर परमेश्वर जीवात्मन् वा ! (त्वम् गोमतः) पिहितसत्त्वगुणप्रकाशस्य, (वलस्य) आवरकस्य तमोगुणस्य (बिलम्) गुहाम् (अपावः) अपवृणोषि विदारयसि। [अपपूर्वाद् वृणोतेः लडर्थे लुङ्। ‘मन्त्रे घसह्वर०। अ० २।४।८०’ इति च्लेर्लुक्।] (तुज्यमानासः) हिंस्यमानाः। [तुज हिंसायाम्, भ्वादिः।] (देवाः) प्रकाशकानि मनोबुद्धिसहितानि ज्ञानेन्द्रियाणि विद्वांसो वा (अबिभ्युषः) भयमकुर्वाणाः (त्वाम्) परमात्मानं जीवात्मानं वा (आविषुः) प्राप्नुवन्ति, शरणं गच्छन्ति। [अवतेर्व्याप्त्यर्थस्य रूपम्। लडर्थे लुङ्] ॥२॥२

भावार्थभाषाः -

मनसि तमोगुणातिरेकेण यदा सत्त्वगुणो निर्बलो जायते तदा तमः प्रकाशमावृणोति। तदावरणं परमात्मप्रेरणया जीवात्मनो वा पुरुषार्थेन विदारयितुं शक्यते ॥२॥

टिप्पणी: १. ऋ० १।११।५। २. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं सूर्यपक्षे व्याख्यातः।