वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: उशना काव्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

त्वं꣡ य꣢विष्ठ दा꣣शु꣢षो꣣ नॄ꣡ꣳपा꣢हि शृणु꣣ही꣡ गिरः꣢꣯ । र꣡क्षा꣢ तो꣣क꣢मु꣣त꣡ त्मना꣢꣯ ॥१२४६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं यविष्ठ दाशुषो नॄꣳपाहि शृणुही गिरः । रक्षा तोकमुत त्मना ॥१२४६॥

मन्त्र उच्चारण
पद पाठ

त्वम् । य꣣विष्ठ । दाशु꣡षः꣢ । नॄन् । पा꣣हि । शृणुहि꣢ । गि꣡रः꣢꣯ । र꣡क्ष꣢꣯ । तो꣣क꣢म् । उ꣣त꣢ । त्म꣡ना꣢꣯ ॥१२४६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1246 | (कौथोम) 5 » 1 » 18 » 3 | (रानायाणीय) 9 » 9 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और राजा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

प्रथम—परमात्मा के पक्ष में। हे (यविष्ठ) सबसे अधिक युवा अर्थात् युवा के समान शक्तिसम्पन्न परमात्मन् ! (त्वम्) आप (दाशुषः) आत्मसमर्पण करनेवाले (नॄन्) उपासक जनों की (पाहि) पालना कीजिए, उनकी (गिरः) स्तुति-वाणियों को (शृणुहि) सुनिए, (उत) और (त्मना) अपने आप (तोकम्) उनकी सद्विचार-रूप सन्तान की (रक्ष) रक्षा कीजिए ॥ द्वितीय—राजा के पक्ष में। हे (यविष्ठ) अतिशय युवक राजन् ! (त्वम्) आप (दाशुषः) विद्या के दाता वा धन के दाता (नॄन्) पुरुषों की (पाहि) रक्षा कीजिए। (उत) और (त्मना) स्वयम् (तोकम्) युद्ध में मृत सैनिकों की सन्तान की (रक्ष) पालना कीजिए ॥३॥३

भावार्थभाषाः -

जगदीश्वर अपने उपासकों को पालता है और उनकी रक्षा करता है। उसी प्रकार राजा को दो कर्म अवश्य करने चाहिए—एक विद्वानों का पालन और उनका उपदेश सुनना और दूसरा युद्ध में मारे गये सैनिकों के सन्तान, पत्नी आदि का पालन ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं नृपं च प्रार्थयते।

पदार्थान्वयभाषाः -

प्रथमः—परमात्मपक्षे। हे (यविष्ठ) युवतम, तद्वच्छक्तिसम्पन्न परमात्मन् ! (त्वम् दाशुषः) आत्मसमर्पकान् (नॄन्) उपासकान् जनान् (पाहि) पालय, तेषाम् (गिरः) स्तुतिवाचः (शृणुहि) शृणु। [अत्र ‘उतश्च प्रत्ययाच्छन्दो वा वचनम्। अ० ६।४।१०६ वा०’ इत्यनेन छन्दसि हेर्लुको विकल्पविधानात् हेर्लुक् न, संहितायाम् ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः।] (उत) अपि च (त्मना) आत्मना (तोकम्) तेषां सद्विचाररूपं सन्तानम् (रक्ष) शत्रुभ्यः त्रायस्व। [संहितायां ‘नॄँ पाहि’ इत्यत्र ‘नॄन् पे’ अ० ८।३।१० इत्यनेन नकारस्य रुत्वम्। ‘अत्रानुनासिकः पूर्वस्य तु वा’ अ० ८।३।२ इत्यनेन पूर्वस्यानुनासिकः] ॥ द्वितीयः—नृपतिपक्षे। हे (यविष्ठ) अतिशयेन तरुण राजन् ! (त्वम् दाशुषः) विद्यादातॄन् धनदातॄन् वा (नॄन्) मनुष्यान् (पाहि) रक्ष, (गिरः) विदुषां वाचः (शृणुहि) शृणु, (उत) अपि च (त्मना) आत्मना (तोकम्) युद्धे मृतानां सैनिकानामपत्यम् (रक्ष) पालय ॥३॥२

भावार्थभाषाः -

जगदीश्वरः स्वोपासकान् पालयति रक्षति च। तथैव नृपतिना द्वे कर्मणी अवश्यं कर्तव्ये, एकं विदुषां पालनं तदुपदेशश्रवणं च, द्वितीयं युद्धे हतानां सैनिकानामपत्यपत्न्यादिपालनञ्च ॥३॥

टिप्पणी: १. ऋ० ८।८४।३, य० १३।५२, १८।७७, सर्वत्र ‘शृणुधी’ इति पाठः। २. एतद् राजपरं व्याख्यानं य० १८।७७। इत्यस्य दयानन्दभाष्यमनुसरति। य० १३।५२ इत्यस्य भाष्ये मन्त्रोऽयं तेन महर्षिणा पशुभिर्नृणां रक्षाविषये व्याख्यातः। ३. यह राजापरक व्याख्या य० १८।७७ के दयानन्दभाष्य के अनुसार है।