वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: जगती स्वर: निषादः काण्ड:

इ꣡न्द्र꣢स्य सोम꣣ प꣡व꣢मान ऊ꣣र्मि꣡णा꣢ तवि꣣ष्य꣡मा꣢णो ज꣣ठ꣢रे꣣ष्वा꣡ वि꣢श । प्र꣡ नः꣢ पिन्व वि꣣द्यु꣢द꣣भ्रे꣢व꣣ रो꣡द꣢सी धि꣣या꣢ नो꣣ वा꣢जा꣣ꣳ उ꣡प꣢ माहि꣣ श꣡श्व꣢तः ॥१२३०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश । प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजाꣳ उप माहि शश्वतः ॥१२३०॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯स्य । सो꣣म । प꣡वमा꣢꣯नः । ऊ꣣र्मि꣡णा꣢ । त꣣विष्य꣡मा꣢णः । ज꣣ठ꣡रे꣢षु । आ । वि꣣श । प्र꣢ । नः꣣ । पिन्व । विद्यु꣢त् । वि꣣ । द्यु꣢त् । अ꣣भ्रा꣢ । इ꣣व । रो꣡द꣢꣯सी꣣इ꣡ति꣢ । धि꣣या꣢ । नः꣣ । वा꣡जा꣢꣯न् । उ꣡प꣢꣯ । मा꣣हि । श꣡श्व꣢꣯तः ॥१२३०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1230 | (कौथोम) 5 » 1 » 12 » 3 | (रानायाणीय) 9 » 7 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब परमेश्वर से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

हे (सोम) रस के भण्डार परमात्मन् ! (ऊर्मिणा) आनन्द-तरङ्ग के साथ (पवमानः) प्रवाहित होते हुए, (तविष्यमाणः) वृद्धि करना चाहते हुए, आप (इन्द्रस्य) जीवात्मा के (जठरेषु) अन्दर (आविश) प्रवेश करो। आप (नः) हमारे लिए (रोदसी) द्यावापृथिवी के तुल्य वाणी और बुद्धि को (प्रपिन्व) दुहो, अर्थात् उनसे होनेवाले लाभ प्राप्त कराओ (विद्युत् अभ्रा इव) बिजली जैसे बादलों को दुहती है। (धिया) बुद्धि और कर्म से (नः) हमारे लिए (शश्वतः) बहुत से (वाजान्) बल, विज्ञान, ऐश्वर्य आदि का (उपमाहि) उपहार दो ॥३॥

भावार्थभाषाः -

उपासनारूप कर्तव्यपालन से प्रसन्न हुआ परमेश्वर जीवात्मा को आनन्द की तरङ्गों में स्नान कराकर कृतार्थ करता है और सब प्रकार की सम्पदा उपहार में देता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरः प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (सोम) रसागार परमात्मन् ! (ऊर्मिणा) आनन्दतरङ्गेण (पवमानः) प्रवहन् (तविष्यमाणः२) वर्द्धयिष्यमाणः त्वम् (इन्द्रस्य) जीवात्मनः (जठरेषु) अभ्यन्तरम् (आविश) प्रविश। त्वम् (नः) अस्मभ्यम् (रोदसी) द्यावापृथिव्यौ इव वाग्बुद्धी (प्र पिन्व) प्रधुक्ष्व, तयोर्लाभान् प्रापयेत्यर्थः। कथमिव ? (विद्युत् अभ्रा इव) तडित् अभ्राणि यथा दोग्धि तद्वत्। (धिया) बुद्ध्या कर्मणा च (नः) अस्मभ्यम् (शश्वतः) बहून्। [शश्वदिति बहुनामधेयम्। निघं० ३।१।] (वाजान्) बलविज्ञानैश्वर्यादीन् (उपमाहि) उपहर। [माङ् माने शब्दे च, अदादिः] ॥३॥

भावार्थभाषाः -

उपासनारूपेण कर्तव्यपालनेन प्रीतः परमेश्वरो जीवात्मानमानन्दतरङ्गेषु स्नपयित्वा कृतार्थं करोति सर्वविधां च सम्पदमुपहरति ॥३॥

टिप्पणी: १. ऋ० ९।७६।३, ‘नः’ इत्यत्र ‘णः॑’। ‘धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः’ इति च तुरीयः पादः। २. तविष्यमाणः वर्द्धिष्यमाणः—इति सा०। स्तूयमानः—इति वि०।