वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कविर्भार्गवः छन्द: जगती स्वर: निषादः काण्ड:

ध꣣र्ता꣢ दि꣣वः꣡ प꣢वते꣣ कृ꣢त्व्यो꣣ र꣢सो꣣ द꣡क्षो꣢ दे꣣वा꣡ना꣢मनु꣣मा꣢द्यो꣣ नृ꣡भिः꣢ । ह꣡रिः꣢ सृजा꣣नो꣢꣫ अत्यो꣣ न꣡ सत्व꣢꣯भि꣣र्वृ꣢था꣣ पा꣡जा꣢ꣳसि कृणुषे न꣣दी꣢ष्वा ॥१२२८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः । हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजाꣳसि कृणुषे नदीष्वा ॥१२२८॥

मन्त्र उच्चारण
पद पाठ

ध꣣र्ता꣢ । दि꣣वः꣢ । प꣣वते । कृ꣡त्व्यः꣢꣯ । र꣡सः꣢꣯ । द꣡क्षः꣢꣯ । दे꣣वा꣡ना꣢म् । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । नृ꣡भिः꣢꣯ । ह꣡रिः꣢꣯ । सृ꣣जानः꣢ । अ꣡त्यः꣢꣯ । न । स꣡त्व꣢꣯भिः । वृ꣡था꣢꣯ । पा꣡जा꣢꣯ꣳसि । कृणुषे । नदीषु । आ ॥१२२८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1228 | (कौथोम) 5 » 1 » 12 » 1 | (रानायाणीय) 9 » 7 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५८ क्रमाङ्क पर परमात्मा के विषय में की जा चुकी है। यहाँ पुनः उसी विषय को दर्शाते हैं।

पदार्थान्वयभाषाः -

(दिवः) कर्त्तव्य-अकर्त्तव्य के प्रकाश का (धर्ता) दाता, (कृत्व्यः) कर्मपरायण, (रसः) रसीला, (देवानाम्) प्रकाशक सूर्य, चन्द्र, अग्नि, विद्युत्, नक्षत्र आदियों को (दक्षः) बल देनेवाला, (नृभिः) मनुष्यों से (अनुमाद्यः) आराधनीय सोम परमेश्वर (पवते) सब जड़-चेतनरूप जगत् को पवित्र करता है। आगे प्रत्यक्षवत् वर्णन है—(हरिः) समुद्र में स्थित जलों को सूर्यकिरणों द्वारा हरकर आकाश में ले जानेवाले आप, हे परमात्मन् ! (सत्त्वभिः) अपने बलों द्वारा (सृजानः) बादलों से वर्षा करते हुए (नदीषु) नदियों में (वृथा) अनायास ही (पाजांसि) वेगों को (कृणुषे) उत्पन्न करते हो, (सृजानः अत्यः न) जैसे जोड़ा जाता हुआ घोड़ा रथ आदि में वेगों को उत्पन्न करता है ॥१॥ यहाँ श्लिष्टोपमा अलङ्कार है ॥१॥

भावार्थभाषाः -

जड़-चेतनरूप जगत् में जो कुछ भी बल, वेग, विवेक प्रकाश आदि है, वह सब परमात्मा से ही उत्पन्न हुआ है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५५८ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र पुनरपि स एव विषयः प्रदर्श्यते।

पदार्थान्वयभाषाः -

(दिवः) कर्तव्याकर्तव्यप्रकाशस्य (धर्ता) दाता, (कृत्व्यः) कर्मपरायणः, (रसः) रसवान्, (देवानाम्) प्रकाशकानां सूर्यचन्द्रवह्निविद्युन्नक्षत्रादीनाम् (दक्षः) बलप्रदः, (नृभिः) मनुष्यैः (अनुमाद्यः) आराधनीयः सोमः परमेश्वरः (पवते) सर्वं जडचेतनात्मकं जगत् पुनाति। अथ प्रत्यक्षकृतमाह—(हरिः) सूर्यकिरणैः समुद्रस्थजलानां हर्ता त्वम् हे परमात्मन् ! (सत्त्वभिः) स्वकीयैः बलैः (सृजानः) मेघेभ्यो वृष्टिं विसृजन् (नदीषु) सरित्सु (वृथा) अनायासम् (पाजांसि) बलानि वेगान् वा। [पाजः इति बलनाम। निघं० २।९। पा धातोः ‘पातेर्बले जुट् च। उ० ४।२०४’ इत्यनेन बलेऽर्थे असुन् प्रत्ययो जुडागमश्च।] (कृणुषे) करोषि, उत्पादयसि, (सृजानः अत्यः न) सृज्यमानः अश्वो यथा रथादौ वेगान् करोति तद्वत् ॥१॥ अत्र श्लिष्टोपमालङ्कारः ॥१॥

भावार्थभाषाः -

जडचेतनात्मके जगति यत्किञ्चिद् बलवेगविवेकप्रकाशादिकं विद्यते तत्सर्वं परमात्मजनितमेव ॥१॥

टिप्पणी: १. ऋ० ९।७६।१, ‘कृणुषे’ इत्यत्र ‘कृणुते’। साम० ५५८।