वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: उचथ्य आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

दि꣣वः꣢ पी꣣यू꣡ष꣢मुत्त꣣म꣢꣫ꣳ सोम꣣मि꣡न्द्रा꣢य व꣣ज्रि꣡णे꣢ । सु꣣नो꣢ता꣣ म꣡धु꣢मत्तमम् ॥१२२७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

दिवः पीयूषमुत्तमꣳ सोममिन्द्राय वज्रिणे । सुनोता मधुमत्तमम् ॥१२२७॥

मन्त्र उच्चारण
पद पाठ

दि꣣वः꣢ । पी꣣यू꣡ष꣢म् । उ꣣त्तम꣢म् । सो꣡म꣢꣯म् । इ꣡न्द्रा꣢꣯य । व꣣ज्रि꣡णे꣢ । सु꣣नो꣡त꣢ । म꣡धु꣢꣯मत्तमम् ॥१२२७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1227 | (कौथोम) 5 » 1 » 11 » 3 | (रानायाणीय) 9 » 7 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर ब्रह्मानन्द-रस का विषय है।

पदार्थान्वयभाषाः -

हे उपासको ! तुम (दिवः) प्रकाशमान परमात्मा के पास से (पीयूषम्) अमृतरूप, (उत्तमम्) सर्वोत्कृष्ट, (मधुमत्तमम्) अतिशय मधुर (सोमम्) आनन्द-रस को (वज्रिणे इन्द्राय) वीर जीवात्मा के लिए (सुनोत) अभिषुत करो ॥३॥

भावार्थभाषाः -

अमृतरूप, अत्यन्त मधुर, ब्रह्मानन्द की महिमा जानकर भला कौन उसकी आकाङ्क्षा नहीं करेगा ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्यानन्दरसविषय उच्यते।

पदार्थान्वयभाषाः -

हे उपासकाः ! यूयम् (दिवः) द्युतिमतः परमात्मनः सकाशात् (पीयूषम्) अमृतरूपम्, (उत्तमम्) सर्वोत्कृष्टम्, (मधुमत्तमम्) अतिशयेन मधुरम् (सोमम्) आनन्दरसम् (वज्रिणे इन्द्राय) वीराय जीवात्मने। [वीर्यं वै वज्रः। श० ७।३।१।१९।] (सुनोत) सुनुत। [तप्तनप्तनथनाश्च। अ० ७।१।४५ इति तस्य तबादेशः, पित्वात् ङित्वाभावेन गुणनिषेधो न] ॥३॥

भावार्थभाषाः -

अमृतरूपस्य मधुरमधुरस्य ब्रह्मानन्दस्य महिमानं ज्ञात्वा कस्तं नाकाङ्क्षेत् ॥३॥

टिप्पणी: १. ऋ० ९।५१।२।