वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: सुकक्ष आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

इ꣢न्द्रः꣣ स꣡ दाम꣢꣯ने कृ꣣त꣡ ओजि꣢꣯ष्ठः꣣ स꣡ बले꣢꣯ हि꣣तः꣢ । द्यु꣣म्नी꣢ श्लो꣣की꣢꣫ स सो꣣म्यः꣢ ॥१२२३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सोम्यः ॥१२२३॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । सः । दा꣡म꣢꣯ने । कृ꣣तः꣢ । ओ꣡जि꣢꣯ष्ठः । सः । ब꣡ले꣢꣯ । हि꣣तः꣢ । द्यु꣣म्नी꣢ । श्लो꣣की꣢ । सः । सो꣣म्यः꣢ ॥१२२३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1223 | (कौथोम) 5 » 1 » 10 » 2 | (रानायाणीय) 9 » 6 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा, जीवात्मा और राजा का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

(सः इन्द्रः) वह परमेश्वर, जीवात्मा वा राजा (दामने) दान के लिए (कृतः) प्रेरित हो। (ओजिष्ठः) अत्यधिक ओजस्वी (सः) वह (बले) बलप्राप्ति के निमित्त (हितः) हमारा हितकारी हो। (सः) वह (द्युम्नी) तेजस्वी, (श्लोकी) यशस्वी और (सोम्यः) शान्तिसम्पादक हो ॥२॥

भावार्थभाषाः -

परमेश्वर से प्रार्थना करके, जीवात्मा को उत्साहित करके और राजा को उद्बोधन देकर हम प्राप्त दानवाले, बली, तेजस्वी, यशस्वी तथा शान्तिमान् होवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मजीवात्मनृपतिविषय उच्यते।

पदार्थान्वयभाषाः -

(सः इन्द्रः) असौ परमेश्वरो जीवात्मा नृपतिर्वा (दामने) दानाय। [ददातेः ‘सर्वधातुभ्यो मनिन् उ० ४।१४६’ इत्यनेन मनिन्।] (कृतः) प्रेरितो भवतु। (ओजिष्ठः) ओजस्वितमः (सः) असौ, (बले) बले प्राप्तव्ये (हितः) अस्माकं हितकरो भवतु। (सः) असौ (द्युम्नी) तेजस्वी, (श्लोकी२) यशस्वी, (सोम्यः) शान्तिसम्पादकश्च अस्ति भवतु वा। [सोमाय शान्त्यै साधुः सोम्यः] ॥२॥

भावार्थभाषाः -

परमेश्वरं प्रार्थयित्वा, जीवात्मानमुत्साह्य, राजानं चोद्बोध्य वयं लब्धदाना बलिनस्तेजस्विनो यशस्विनः शान्तियुक्ताश्च भवेम ॥२॥

टिप्पणी: १. ऋ० ८।९३।८, अथ० २०।४७।२, १३७।१३। सर्वत्र ‘बले’ इत्यत्र ‘मदे॑’ इति पाठः ॥ २. श्लोकी श्लोकः स्तुतिः तद्वान्—इति सा०। श्लोकैर्मन्त्रैर्योऽतिशयो गीयते स श्लोकी—इति वि०।