वांछित मन्त्र चुनें
आर्चिक को चुनें

नृ꣣च꣡क्ष꣢सं त्वा व꣣य꣡मिन्द्र꣢꣯पीतꣳ स्व꣣र्वि꣡द꣢म् । भ꣣क्षीम꣡हि꣢ प्र꣣जा꣡मिष꣢꣯म् ॥११८५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

नृचक्षसं त्वा वयमिन्द्रपीतꣳ स्वर्विदम् । भक्षीमहि प्रजामिषम् ॥११८५॥

मन्त्र उच्चारण
पद पाठ

नृच꣡क्ष꣢꣯सम् । नृ꣣ । च꣡क्ष꣢꣯सम् । त्वा꣣ । वय꣢म् । इ꣡न्द्र꣢꣯पीतम् । इ꣡न्द्र꣢꣯ । पी꣣तम् । स्वर्वि꣡द꣢म् । स्वः꣣ । वि꣡द꣢꣯म् । भ꣣क्षीम꣡हि꣢ । प्र꣣जा꣢म् । प्र꣣ । जा꣢म् । इ꣡ष꣢꣯म् ॥११८५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1185 | (कौथोम) 5 » 1 » 2 » 8 | (रानायाणीय) 9 » 1 » 2 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे सोम अर्थात् जगत् को पैदा करनेवाले, रस के भण्डार परमात्मन् ! (नृचक्षसम्) मनुष्यों के द्रष्टा, (इन्द्रपीतम्) उपासक जीवात्माओं से तन्मय होकर पिये गये, (स्वर्विदम्) दिव्य प्रकाश वा मोक्षसुख प्राप्त करानेवाले (त्वा) आपको (वयम्) हम आपके उपासक पुकार रहे हैं। हम आपसे (प्रजाम्) सद्गुणरूप सन्तान और (इषम्) अभीष्ट आनन्द-रस की धारा (भक्षीमहि) प्राप्त करें ॥८॥

भावार्थभाषाः -

परमेश्वर का बार-बार ध्यान करके उपासक दिव्य आनन्द-रस को और मोक्ष को प्राप्त करने में समर्थ हो जाता है ॥८॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे सोम जगत्स्रष्टः रसागार परमात्मन् ! (नृचक्षसम्) नृणां द्रष्टारम्, (इन्द्रपीतम्) इन्द्रैः त्वदुपासकैः जीवात्मभिः आस्वादितम्, (स्वर्विदम्) दिव्यप्रकाशस्य मोक्षसुखस्य वा लम्भकम् (त्वा) त्वाम् (वयम्) तवोपासकाः आह्वयामः इति शेषः। वयं त्वत् (प्रजाम्) सद्गुणसन्ततिम् (इषम्)आनन्दरसधारां च। [इषा अद्भिः इति निरुक्तम् (१०।२६)।] (भक्षीमहि) प्राप्नुयाम। [भज सेवायाम्, भ्वादिः, लिङि छान्दसः शपो लुक्] ॥८॥

भावार्थभाषाः -

परमेश्वरं ध्यायं ध्यायमुपासको दिव्यानन्दरसं मोक्षं च प्राप्तुं क्षमते ॥८॥

टिप्पणी: १. ऋ० ९।८।९।