वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: नृमेध आङ्गिरसः छन्द: ककुप् स्वर: ऋषभः काण्ड:

त्वं꣡ न꣢ इ꣣न्द्रा꣡ भ꣢र꣣ ओ꣡जो꣢ नृ꣣म्ण꣡ꣳ श꣢तक्रतो विचर्षणे । आ꣢ वी꣣रं꣡ पृ꣢तना꣣स꣡ह꣢म् ॥११६९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं न इन्द्रा भर ओजो नृम्णꣳ शतक्रतो विचर्षणे । आ वीरं पृतनासहम् ॥११६९॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । नः꣣ । इन्द्र । आ꣢ । भ꣣र । ओ꣡जः꣢꣯ । नृ꣣म्ण꣢म् । श꣣तक्रतो । शत । क्रतो । विचर्षणे । वि । चर्षणे । आ꣢ । वी꣣र꣢म् । पृ꣣तनास꣡ह꣢म् । पृतना । सहम् ॥११६९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1169 | (कौथोम) 4 » 2 » 13 » 1 | (रानायाणीय) 8 » 6 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ४०५ क्रमाङ्क पर परमात्मा और राजा के विषय में व्याख्यात हो चुकी है। यहाँ क्षात्रधर्म के शिक्षक आचार्य को कह रहे हैं।

पदार्थान्वयभाषाः -

हे (शतक्रतो) बहुत बुद्धिमान्, (विचर्षणे) शिष्यों पर दृष्टि रखनेवाले, (इन्द्र) क्षात्रधर्म के शिक्षक आचार्य ! (त्वम्) आप (नः) हमें (ओजः) उत्साह और (नृम्णम्) बल (आ भर) प्रदान कीजिए। साथ ही (पृतनासहम्) शत्रु सेनाओं को हरानेवाला (वीरम्) वीर क्षत्रिय योद्धा (आ) प्रदान कीजिए ॥१॥

भावार्थभाषाः -

उस-उस विद्या में निष्णात गुरु ही ब्राह्मण, क्षत्रिय वा वैश्य राष्ट्र के लिए उत्पन्न करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४०५ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र क्षात्रधर्मशिक्षक आचार्य उच्यते।

पदार्थान्वयभाषाः -

हे (शतक्रतो) बहुप्रज्ञ, (विचर्षणे) शिष्याणां द्रष्टः (इन्द्र) क्षात्रधर्मशिक्षक आचार्य ! (त्वम् नः) अस्मभ्यम् (ओजः) उत्साहम् (नृम्णम्) बलं च (आ भर२) आहर। अपि च (पृतनासहम्) शत्रुसेनापराजेतारम् (वीरम्) शूरं क्षत्रियं योद्धारम् (आ) आहर ॥१॥

भावार्थभाषाः -

तत्तद्विद्यानिष्णातो गुरुरेव ब्राह्मणं वा क्षत्रियं वा वैश्यं वा राष्ट्राय जनयति ॥१॥

टिप्पणी: १. ऋ० ८।९८।१०, अथ० २०।१०८।१, उभयत्र ‘भ॑रँ॒, पृ॑तना॒षह॑म्’ इति भेदः। साम० ४०५। २. संहितायाम् ‘भर ओजः’ इत्यत्र ‘भरौजः’ इति वृद्धिरेकादेशो न भवति, ‘ओजि। ऋक्तन्त्रम् ८६’ पदादौ ओजि परे पूर्वो न सन्निकृष्यते इति नियमात्।