वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वत्सः काण्वः छन्द: गायत्री स्वर: षड्जः काण्ड:

पु꣣रुत्रा꣢꣫ हि स꣣दृङ्ङ꣢꣫सि꣣ दि꣢शो꣣ वि꣢श्वा꣣ अ꣡नु꣢ प्र꣣भुः꣢ । स꣣म꣡त्सु꣢ त्वा हवामहे ॥११६७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥११६७॥

मन्त्र उच्चारण
पद पाठ

पु꣣रुत्रा꣢ । हि । स꣣दृ꣢ङ् । स꣣ । दृ꣢ङ् । अ꣡सि꣢꣯ । दि꣡शः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡नु꣢꣯ । प्र꣣भुः꣢ । प्र꣣ । भुः । स꣣म꣡त्सु꣢ । स꣣ । म꣡त्सु꣢꣯ । त्वा꣣ । ह꣣वा꣡म꣢हे ॥११६७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1167 | (कौथोम) 4 » 2 » 12 » 2 | (रानायाणीय) 8 » 6 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा की स्तुति करते हुए उसका आह्वान किया गया है।

पदार्थान्वयभाषाः -

हे अग्नि अर्थात् सर्वान्तर्यामी परमात्मन् ! आप (पुरुत्रा) सभी के प्रति (सदृङ्) समदर्शी (असि) हो। (विश्वाः दिशः अनु) सब दिशाओं में अर्थात् सब क्षेत्रों में (प्रभुः) समर्थ हो। हम (समत्सु) आन्तरिक तथा बाह्य देवासुर-संग्रामों में (त्वा) आपको (हवामहे) पुकारते हैं ॥२॥

भावार्थभाषाः -

जो पक्षपात से रहित, सब बातों में समर्थ परमेश्वर विपत्ति के समय शक्ति-प्रदान द्वारा रक्षा करता है, उसमें सबको ध्यान लगाना चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं स्तुवन् तमाह्वयति।

पदार्थान्वयभाषाः -

हे अग्ने सर्वान्तर्यामिन् परमात्मन् ! त्वम् (पुरुत्रा) बहुषु, सर्वेष्वेवेति भावः। [देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्। अ० ५।४।५६ इत्यनेन पुरुशब्दात् सप्तम्यर्थे त्रा प्रत्ययः।] (सदृङ्) समानद्रष्टा (असि) वर्तसे। (विश्वाः दिशः अनु) सर्वाः दिशः अनुलक्ष्य, सर्वेषु क्षेत्रेष्वित्यर्थः (प्रभुः) समर्थोऽसि। वयम् (समत्सु) आन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। [समदः इति संग्रामनाम। निघं० २।१७।] (त्वा) त्वाम् (हवामहे) आह्वयामः ॥२॥

भावार्थभाषाः -

यः पक्षपातरहितः सर्वत्र समर्थः परमेश्वरो विपत्काले शक्तिप्रदानेन रक्षति स सर्वैर्ध्यातव्यः ॥२॥

टिप्पणी: १. ऋ० ८।११।८, ४३।२१ उभयत्र ‘विशो॒ विश्वा॒’ इति पाठः।