वांछित मन्त्र चुनें
आर्चिक को चुनें

भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१११॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥१११॥

मन्त्र उच्चारण
पद पाठ

भ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣢भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१११॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 111 | (कौथोम) 2 » 1 » 2 » 5 | (रानायाणीय) 1 » 12 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में भद्र की आकांक्षा की गयी है।

पदार्थान्वयभाषाः -

(आहुतः अग्निः) जिसमें सुगन्धित, मधुर, पुष्टिवर्धक तथा आरोग्यवर्धक हवियों की आहुति दी गयी है, ऐसा यज्ञाग्नि, सत्कार किया गया अतिथि और जिसमें उपासक द्वारा आत्मसमर्पण की आहुति दी गयी है, ऐसा परमात्मा (नः) हमारे लिए (भद्रः) भद्र को देनेवाला हो। (रातिः) हमारे द्वारा दिया गया दान (भद्रा) भद्र अथवा भद्र को देनेवाला हो। हे (सुभग) सौभाग्यशाली मेरे अन्तरात्मन् ! तुझसे किया गया (अद्धवरः) यज्ञ (भद्रः) भद्र अथवा भद्रजनक हो । (उत) और (प्रशस्तयः) तुझसे अर्जित प्रशस्तियाँ वा कीर्तियाँ भी (भद्राः) भद्र अथवा भद्रजनक हों ॥४॥ इस मन्त्र में अर्थश्लेषालङ्कार है ॥५॥

भावार्थभाषाः -

सब मनुष्यों को अग्निहोत्रादिरूप, अतिथिसत्काररूप और परमात्मा की पूजारूप यज्ञ नित्य करना चाहिए, जिससे भद्र प्राप्त हो और उनकी उज्ज्वल कीर्तियाँ सर्वत्र फैलें ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ भद्रमाकाङ्क्षते।

पदार्थान्वयभाषाः -

(आहुतः अग्निः) प्राप्तसुगन्धिमिष्टपुष्ट्यारोग्यवर्द्धकहव्याहुतिः यज्ञाग्निः, सत्कृतः अतिथिः, प्राप्तसमर्पणाहुतिः परमात्मा च (नः) अस्मभ्यम् (भद्रः) भद्रप्रदः अस्तु। (रातिः) अस्माभिः कृता दत्तिः (भद्रा) श्रेष्ठा भद्रप्रदा वा अस्तु। हे (सुभग) सौभाग्यवन् मदीय अन्तरात्मन् ! त्वया कृतः (अध्वरः) यज्ञः (भद्रः) श्रेष्ठः भद्रप्रदो वा अस्तु। (उत) अपि च (प्रशस्तयः) त्वदुपार्जिताः कीर्तयः (भद्राः) श्रेष्ठाः भद्रप्रदा वा सन्तु ॥५॥२ अत्रार्थश्लेषालङ्कारः ॥५॥

भावार्थभाषाः -

सर्वैर्मनुष्यैरग्निहोत्रादिरूपोऽतिथिसत्कारूपः परमात्मपूजनरूपश्च यज्ञो नित्यमनुष्ठेयो येन तेषां भद्रं भवेत्, तेषामुज्ज्वलाः कीर्तयश्च सर्वत्र प्रसरेयुः ॥५॥

टिप्पणी: १. ऋ० ८।१९।१९, य० १५।३८ ऋषिः परमेष्ठी, साम० १५३८। २. यजुर्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं कल्याणप्राप्तिविषये व्याख्यातः।