वांछित मन्त्र चुनें
आर्चिक को चुनें

रा꣣या꣡ हि꣢रण्य꣣या꣢ म꣣ति꣢रि꣣य꣡म꣢वृ꣣का꣢य꣣ श꣡व꣢से । इ꣣यं꣡ विप्रा꣢꣯ मे꣣ध꣡सा꣢तये ॥१०६८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

राया हिरण्यया मतिरियमवृकाय शवसे । इयं विप्रा मेधसातये ॥१०६८॥

मन्त्र उच्चारण
पद पाठ

रा꣡या꣢ । हि꣣रण्यया꣢ । म꣣तिः꣢ । इ꣣य꣢म् । अ꣣वृका꣡य꣢ । अ꣣ । वृका꣡य꣢ । श꣡व꣢꣯से । इ꣣य꣢म् । वि꣡प्रा꣢꣯ । वि । प्रा꣣ । मेध꣡सा꣢तये । मे꣣ध꣢ । सा꣣तये ॥१०६८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1068 | (कौथोम) 4 » 1 » 8 » 2 | (रानायाणीय) 7 » 3 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में मित्र जगदीश्वर से प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे सर्वमित्र जगदीश्वर ! (इयं मतिः) यह हमारी बुद्धि वा स्तुति (हिरण्यया राया) सुवर्णरूप धन के साथ (अवृकाय) अखण्डित (शवसे) आत्मबल के लिए होवे और (विप्रा इयम्) विशेष रूप से पूर्ण करनेवाली यह बुद्धि वा स्तुति (मेधसातये) आपके साथ सङ्गम की प्राप्ति के लिए हो ॥२॥

भावार्थभाषाः -

अपने बुद्धि के बल से और परमेश्वर की स्तुति से हम चाँदी, सोना, मणि, मोती आदि धन को, पराजित न होनेवाले बल को और परमात्मा के साथ मिलाप को प्राप्त कर लें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मित्रं जगदीश्वरं प्रार्थयते।

पदार्थान्वयभाषाः -

हे सर्वमित्र जगदीश्वर ! (इयं मतिः) एषाऽस्माकं बुद्धिः स्तुतिर्वा (हिरण्यया राया) हिरण्यरूपेण धनेन सह। [हिरण्येन इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन तृतीयैकवचनस्य याजादेशः।] (अवृकाय) अखण्डिताय (शवसे) आत्मबलाय अस्तु। अपि च (विप्रा२ इयम्) विशेषेण प्राति पूरयतीति तादृशी इयं मतिः बुद्धिः स्तुतिर्वा। [प्रा पूरणे अदादिः।] (मेधसातये३) भवत्संगमप्राप्तये भवतु [मेधृ हिंसायां संगमे च।] ॥२॥

भावार्थभाषाः -

स्वबुद्धिबलेन परमेशस्तुत्या च वयं रजतसुवर्णमणिमुक्तादिधनमपराजितं बलं परमात्मसंगमं च प्राप्नुयाम ॥२॥

टिप्पणी: १. ऋ० ७।६६।८। २. सायणेन तु ‘हे विप्राः प्राज्ञाः’ इति सम्बुद्ध्यन्तं व्याख्यातम्, तत्तु चिन्त्यं पदपाठविरोधात् स्वरविरोधाच्च। ३. विप्राः ऋत्विजः, मेधसातये मेधालाभार्थम्—इति वि०।