वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: कुत्स आङ्गिरसः छन्द: जगती स्वर: निषादः काण्ड:

भ꣡रा꣢मे꣣ध्मं꣢ कृ꣣ण꣡वा꣢मा ह꣣वी꣡ꣳषि꣢ ते चि꣣त꣡य꣢न्तः꣣ प꣡र्व꣢णापर्वणा व꣣य꣢म् । जी꣣वा꣡त꣢वे प्रत꣣रा꣡ꣳ सा꣢ध꣣या धि꣡योऽग्ने꣢꣯ स꣣ख्ये꣡ म रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

भरामेध्मं कृणवामा हवीꣳषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतराꣳ साधया धियोऽग्ने सख्ये म रिषामा वयं तव ॥१०६५॥

मन्त्र उच्चारण
पद पाठ

भ꣡रा꣢꣯म । इ꣣ध्म꣢म् । कृ꣣ण꣡वा꣢म । ह꣣वी꣡ꣳषि꣢ । ते꣣ । चित꣡य꣢न्तः । प꣡र्व꣢꣯णापर्वणा । प꣡र्व꣢꣯णा । प꣣र्वणा । वय꣣म् । जी꣣वा꣡त꣢वे । प्र꣣तरा꣢म् । सा꣣धय । धि꣡यः꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1065 | (कौथोम) 4 » 1 » 7 » 2 | (रानायाणीय) 7 » 2 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः आचार्य और शिष्य का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

हे आचार्यप्रवर ! (वयम्) आपके शिष्य हम (इध्मम्) समिधा (भराम) लायें अर्थात् समित्पाणि होकर आपके समीप आएँ। (ते) आपके लिए (हवींषि) समर्पण (कृणवाम) करें और फिर (पर्वणा पर्वणा) एक-एक खण्ड करके (चितयन्तः) पूर्ण ज्ञानी हो जाएँ। आप (जीवातवे) जीवन के लिए (प्रतराम्) अत्यन्त रूप से (धियः) हमारी बुद्धियों को (साधय) परिष्कृत कीजिए। हे (अग्ने) ज्ञानी आचार्य ! (वयम्) हम शिष्य (तव सख्ये) आपके साहचर्य में रहकर (मा रिषाम) निन्दा आदि से होनेवाली हिंसा को न प्राप्त हों ॥२॥

भावार्थभाषाः -

आचार्य के प्रति जो सर्वथा समर्पित हो जाते हैं, वे ही विद्वान् और सदाचारी होते हैं। एक-एक बूँद से जैसे घड़ा भरता है, वैसे ही कण-कण करके विद्या ग्रहण कर पण्डित बन जाते हैं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरप्याचार्यशिष्यविषयो वर्ण्यते।

पदार्थान्वयभाषाः -

हे आचार्यप्रवर ! (वयम्) त्वच्छिष्या वयम् (इध्मम्) समिधम् (भराम) हराम, आहरेम। [हृञ् हरणे धातोर्लेट्।] समित्पाणयो भूत्वा त्वदन्तिकमागच्छेम इत्यर्थः। (ते) तुभ्यम् (हवींषि) समर्पणानि (कृणवाम) कुर्याम। ततश्च (पर्वणा पर्वणा) खण्डशः खण्डशः (चितयन्तः) पूर्णज्ञानवन्तः भवेम। त्वम् (जीवातवे) जीवनाय (प्रतराम्) अत्यन्तम् (धियः) अस्माकं बुद्धीः (साधय) परिष्कुरु। हे (अग्ने) ज्ञानवन् आचार्य ! (वयम्) शिष्याः (तव सख्ये) त्वदीये साहचर्ये (मा रिषाम) निन्दादिजनितां हिंसां न प्राप्नुयाम ॥२॥२

भावार्थभाषाः -

आचार्यं प्रति ये सर्वथा समर्पिता जायन्ते त एव विद्वांसः सदाचारिणश्च भवन्ति। एकैकेन बिन्दुना यथा घटः प्रपूर्यते तथैव कणशः कणशो विद्यां गृहीत्वा पण्डिता जायन्ते ॥२॥

टिप्पणी: १. ऋ० १।९४।४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं राजप्रजाविषये व्याख्यातवान्।