वांछित मन्त्र चुनें
आर्चिक को चुनें

प꣡वी꣢तारः पुनी꣣त꣢न꣣ सो꣢म꣣मि꣡न्द्रा꣢य꣣ पा꣡त꣢वे । अ꣡था꣢ नो꣣ व꣡स्य꣢सस्कृधि ॥१०५०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पवीतारः पुनीतन सोममिन्द्राय पातवे । अथा नो वस्यसस्कृधि ॥१०५०॥

मन्त्र उच्चारण
पद पाठ

प꣡वी꣢꣯तारः । पु꣣नीत꣡न꣢ । पु꣣नी꣢त । ꣣न । सो꣡म꣢꣯म् । इ꣡न्द्रा꣢꣯य । पा꣡त꣢꣯वे । अ꣡थ꣢꣯ । नः । व꣡स्य꣢꣯सः । कृ꣣धि ॥१०५०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1050 | (कौथोम) 4 » 1 » 4 » 4 | (रानायाणीय) 7 » 2 » 1 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब मनुष्यों को प्रेरित करते हैं।

पदार्थान्वयभाषाः -

हे (पवीतारः) पवित्रता के कार्य में संलग्न मनुष्यो ! तुम (इन्द्राय पातवे) जीवात्मा के पान के लिए (सोमम्) ज्ञान, कर्म, उपासना के रस को (पुनीतन) पवित्र करो। (अथ) और उसके अनन्तर, हे पवित्र ज्ञान, कर्म, उपासनावाले मानव। तू (नः) हमें भी (वस्यसः) अतिशय ऐश्वर्यवान् (कृधि) कर ॥४॥

भावार्थभाषाः -

जिनके ज्ञान, कर्म और उपासना पवित्र होते हैं, उनकी सङ्गति से दूसरे लोग भी पवित्र अन्तःकरणवाले तथा ऐश्वर्यवान् हो जाते हैं ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मनुष्यान् प्रेरयति।

पदार्थान्वयभाषाः -

हे (पवीतारः) शोधनकर्मणि संलग्नाः जनाः ! यूयम् (इन्द्राय पातवे) जीवात्मनः पानाय (सोमम्) ज्ञानकर्मोपासनारसम् (पुनीतन) पवित्रयत। [पूञ् पवने, क्र्यादिः, लोण्मध्यमबहुवचने ‘तप्तनप्तनथनाश्च। अ० ७।१।४५’ इत्यनेन तस्य तनादेशः।] (अथ) तदनन्तरम्, हे पवित्रज्ञानकर्मोपासन मानव ! त्वम् (नः) अस्मानपि (वस्यसः) अतिशयेन वसुमतः (कृधि) कुरु ॥४॥

भावार्थभाषाः -

येषां ज्ञानं च कर्म चौपासनं च पवित्रं भवति तेषां संगत्याऽन्येऽपि पवित्रान्तःकरणा ऐश्वर्यवन्तश्च जायन्ते ॥४॥

टिप्पणी: १. ऋ० ९।४।४।