वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: अनुष्टुप् स्वर: गान्धारः काण्ड:

इ꣢न्द्र꣣मि꣡द्धरी꣢꣯ वह꣣तो꣡ऽप्र꣢तिधृष्टशवसम् । ऋ꣡षी꣢णाꣳ सुष्टु꣣ती꣡रुप꣢꣯ य꣣ज्ञं꣢ च꣣ मा꣡नु꣢षाणाम् ॥१०३०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् । ऋषीणाꣳ सुष्टुतीरुप यज्ञं च मानुषाणाम् ॥१०३०॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯म् । इत् । ह꣢꣯रीइ꣡ति꣢ । व꣣हतः । अ꣡प्र꣢꣯तिधृष्टशवसम् । अ꣡प्र꣢꣯तिधृष्ट । श꣣वसम् । ऋ꣡षी꣢꣯णाम् । सु꣣ष्टुतीः꣢ । सु꣣ । स्तुतीः꣢ । उ꣡प꣢꣯ । य꣡ज्ञ꣢म् । च꣣ । मा꣡नु꣢꣯षाणाम् ॥१०३०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1030 | (कौथोम) 3 » 2 » 23 » 3 | (रानायाणीय) 6 » 7 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह बताया गया है कि गुरुकुल से स्नातक बनकर किस प्रकार क्या करे।

पदार्थान्वयभाषाः -

(अप्रतिधृष्टशवसम्) जिसके बल को कोई दबा नहीं सकता ऐसे, (इन्द्रम्) आचार्यों से विद्या ग्रहण किये हुए विद्वान् स्नातक को (इत्) ही (हरी) रथ में नियुक्त उत्तम घोड़े एवं जलयान तथा विमान में नियुक्त विद्युत् और वायु (ऋषीणाम्) मन्त्रार्थद्रष्टा ऋषियों के (सुष्टुतीः) शुभ मन्त्रार्थोपदेशों में (मानुषाणां यज्ञं च) और मनुष्यों के यज्ञ-समारोह में (उपवहतः) ले जाएँ ॥३॥

भावार्थभाषाः -

आचार्य के गर्भ से द्वितीय जन्म प्राप्त करके विद्वान् द्विज सामाजिक उत्थान के कार्यों में भाग लेता हुआ धर्मपूर्ण यज्ञादि समारोहों में जाए ॥३॥ इस खण्ड में गुरु-शिष्य और परमात्मा-जीवात्मा का वर्णन होने से इस खण्ड की पूर्वखण्ड के साथ सङ्गति है ॥ षष्ठ अध्याय में सप्तम खण्ड समाप्त ॥ षष्ठ अध्याय समाप्त ॥ तृतीय प्रपाठ्क में द्वितीय अर्ध समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ गुरुकुलात् स्नातको भूत्वा कथं किं करोतीत्याह।

पदार्थान्वयभाषाः -

(अप्रतिधृष्टशवसम्) अप्रतिदब्धबलम्, (इन्द्रम्) आचार्येभ्यो गृहीतविद्यं विद्वांसं स्नातकम् (इत्) खलु (हरी) रथे नियुक्तौ अश्वौ, जलयाने विमानयाने च नियुक्तौ विद्युद्वायू वा (ऋषीणाम्) मन्त्रार्थद्रष्टॄणां मुनीनाम् (सुष्टुतीः) शुभान् मन्त्रार्थोपदेशान् (मानुषाणाम् यज्ञं च) मनुष्याणाम् यज्ञसमारोहं च (उपवहतः) प्रापयताम् ॥३॥२

भावार्थभाषाः -

आचार्यगर्भाद् द्वितीयं जन्म प्राप्य विद्वान् द्विजः सामाजिकेषूत्थानकार्येषु भागं गृह्णन् धर्मपूर्णान् यज्ञादिसमारोहान् गच्छेत् ॥३॥ अस्मिन् खण्डे गुरुशिष्ययोः परमात्मजीवात्मनोश्च-वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्य-श्रीमद्गोपालरामभगवतीदेवीतनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालये ऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्दसरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये उत्तरार्चिके तृतीयः प्रपाठकः समाप्तिमगात् ॥

टिप्पणी: १. ऋ० १।८४।२, ‘ऋषी॑णां च स्तु॒तीरुप॑’ इति तृतीयः पादः। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं प्रजासेनापतेः सत्कारविषये व्याचष्टे।