वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: वसुश्रुत आत्रेयः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

आ꣡ ते꣢ अग्न ऋ꣣चा꣢ ह꣣विः꣢ शु꣣क्र꣡स्य꣢ ज्योतिषस्पते । सु꣡श्च꣢न्द्र꣣ द꣢स्म꣣ वि꣡श्प꣢ते꣣ ह꣡व्य꣢वा꣣ट्तु꣡भ्य꣢ꣳ हूयत꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१०२३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यꣳ हूयत इषꣳ स्तोतृभ्य आ भर ॥१०२३॥

मन्त्र उच्चारण
पद पाठ

आ꣢ । ते꣣ । अग्ने । ऋचा꣢ । ह꣣विः꣢ । शु꣣क्र꣡स्य꣢ । ज्यो꣣तिषः । पते । सु꣡श्च꣢꣯न्द्र । सु । च꣣न्द्र । द꣡स्म꣢꣯ । वि꣡श्प꣢꣯ते । ह꣡व्य꣢꣯वाट् । ह꣡व्य꣢꣯ । वा꣣ट् । तु꣡भ्य꣢꣯म् । हू꣣यते । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१०२३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1023 | (कौथोम) 3 » 2 » 21 » 2 | (रानायाणीय) 6 » 7 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में आचार्य के अधीन निवास करता हुआ शिष्य यज्ञाग्नि में हवि की आहुति देता हुआ कहता है।

पदार्थान्वयभाषाः -

हे (शुक्रस्य) दीप्त (ज्योतिषः) तेज के (पते) स्वामिन् ! यह (ते) तेरे लिए (ऋचा) वेदमन्त्र के उच्चारण के साथ (हविः) हवि है। हे (सुश्चन्द्र) उत्तम आह्लाद देनेवाले, (दस्म) रोगों को नष्ट करनेवाले, (विश्पते) प्रजापालक, (हव्यवाट्) होमी हुई हवि को जलाकर सूक्ष्म करके वायु के माध्यम से स्थानान्तर में पहुँचानेवाले (अग्ने) यज्ञाग्नि ! (तुभ्यम्) तेरे लिए, यह हवि (हूयते) होमी जा रही है। तू (स्तोतृभ्यः) मन्त्रपाठ द्वारा तेरे गुणवर्णन में तत्पर हम लोगों के लिए (इषम्) अभीष्ट आरोग्य आदि (आ भर) प्रदान कर ॥२॥

भावार्थभाषाः -

गुरुकुल में विद्या पढ़ने के लिए निवास करते हुए सब छात्र नियम से प्रातः-सायम् अग्निहोत्र करते हुए वायुशुद्धि द्वारा आरोग्य आदि को और तेजस्विता को प्राप्त कर सुखी होवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथाचार्याधीनो वसन् शिष्यो यज्ञाग्नौ हविर्जुह्वदाह।

पदार्थान्वयभाषाः -

हे (शुक्रस्य) दीप्तस्य (ज्योतिषः) तेजसः (पते) स्वामिन् ! इदम् (ते) तुभ्यम् (ऋचा) वेदमन्त्रोच्चारणेन सह (हविः) होतव्यं द्रव्यम् अस्ति। हे (सुश्चन्द्र) स्वाह्लादक, [सुचन्द्र इति प्राप्ते ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे। अ० ६।१।१५१’ इत्यनेन सुडागमः। चन्द्रः चदि आह्लादने दीप्तौ च इति धातोः ‘स्फायितञ्चि’ उ० २।१३ इति रक् प्रत्ययः।] (दस्म) रोगाणामुपक्षपयितः (विश्पते) प्रजापालक, (हव्यवाट्) हव्यं द्रव्यं हुतं दाहेन सूक्ष्मीकृत्य वहति वायुमाध्यमेन स्थानानन्तरं प्रापयतीति तथाविध (अग्ने) यज्ञवह्ने ! (तुभ्यम्) त्वदर्थम्, एतद् हविः (हूयते) प्रदीयते। त्वम् (स्तोतृभ्यः) मन्त्रपाठद्वारा त्वद्गुणवर्णनपरेभ्यः अस्मभ्यम् (इषम्) अभीष्टम् आरोग्यादिकम् (आ भर) आहर, प्रयच्छ ॥२॥२

भावार्थभाषाः -

गुरुकुले विद्याध्ययनाय वसन्तः सर्वे छात्रा नियमेन प्रातःसायमग्निहोत्रं कुर्वन्तो वायुशुद्ध्यारोग्यादिकं तेजस्वितां च प्राप्य सुखिनः सन्तु ॥२॥

टिप्पणी: १. ऋ० ५।६।५, ‘ज्योतिषस्पते’ इत्यत्र ‘शोचिषस्पते’। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वद्विषये व्याख्यातवान्।