वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्दु꣢र्वा꣣जी꣡ प꣢वते꣣ गो꣡न्यो꣢घा꣣ इ꣢न्द्रे꣣ सो꣢मः꣣ स꣢ह꣣ इ꣢न्व꣣न्म꣡दा꣢य । ह꣢न्ति꣣ र꣢क्षो꣣ बा꣡ध꣢ते꣣ प꣡र्यरा꣢꣯तिं꣣ व꣡रि꣢वस्कृ꣣ण्व꣢न्वृ꣣ज꣡न꣢स्य꣣ रा꣡जा꣢ ॥१०१९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय । हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ॥१०१९॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्दुः꣢꣯ । वा꣣जी꣢ । प꣣वते । गो꣡न्यो꣢꣯घाः । गो । न्यो꣣घाः । इ꣡न्द्रे꣢꣯ । सो꣡मः꣢꣯ । स꣡हः꣢꣯ । इ꣡न्व꣢꣯न् । म꣡दा꣢꣯य । ह꣡न्ति꣢꣯ । र꣡क्षः꣢꣯ । बा꣡ध꣢꣯ते । प꣡रि꣢꣯ । अ꣡रा꣢꣯तिम् । अ । रा꣣तिम् । व꣡रि꣢꣯वः । कृ꣣ण्व꣢न् । वृ꣣ज꣡न꣢स्य । रा꣡जा꣢꣯ ॥१०१९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1019 | (कौथोम) 3 » 2 » 20 » 1 | (रानायाणीय) 6 » 6 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की पूर्वार्चिक में ५४० क्रमाङ्क पर परमात्मा के विषय में व्याख्या हो चुकी है। यहाँ ब्रह्मानन्द रस का वर्णन है।

पदार्थान्वयभाषाः -

(गोन्योधाः) मन, बुद्धि, प्राण एवं इन्द्रियों में प्रवाहित होनेवाला, (वाजी) वेगवान्, (इन्दुः) सराबोर करनेवाला ब्रह्मानन्दरस (पवते) प्रवाहित हो रहा है। (सोमः) अभिषुत वह ब्रह्मानन्दरस (इन्द्रे) जीवात्मा में (मदाय) उत्साह के लिए (सहः) बल (इन्वन्) प्रेरित करता है। वह रस (रक्षः) पाप को (हन्ति) विनष्ट करता है, (अरातिम्) आदानवृत्ति को (परिबाधते) दूर करता है। (वृजनस्य) आत्मिक बल का (राजा) राजा वह (वरिवः) आध्यात्मिक धन को (कृण्वन्) उत्पन्न करता है ॥१॥

भावार्थभाषाः -

योगाभ्यास द्वारा आनन्दरस की नदी जीवात्मप्रदेश में जब बहती है, तब सब दोष दूर हो जाते हैं और चित्त निर्मल हो जाता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५४० क्रमाङ्के परमात्मविषये व्याख्याता। अत्र ब्रह्मानन्दरसो वर्ण्यते।

पदार्थान्वयभाषाः -

(गोन्योधाः) गोषु मनोबुद्धिप्राणेन्द्रियेषु न्योधः प्रवाहो यस्य सः, (वाजी) वेगवान् (इन्दुः) क्लेदयिता ब्रह्मानन्दरसः (इन्द्रे) जीवात्मनि (मदाय) उत्साहाय (सहः) बलम् (इन्वन्) प्रेरयन् भवतीति शेषः। स रसः (रक्षः) पापम् (हन्ति) विनाशयति, (अरातिम्) अदानवृत्तिम् (परि बाधते) दूरीकरोति। (वृजनस्य) आत्मिकबलस्य (राजा) अधीश्वरः सः (वरिवः) आध्यात्मिकं धनम् (कृण्वन्) कुर्वन्, भवतीति शेषः ॥१॥

भावार्थभाषाः -

योगाभ्यासेनानन्दरसतरङ्गिणी जीवात्मप्रदेशे यदा प्रवहति तदा सर्वे दोषा दूरीभवन्ति चित्तं च निर्मलं जायते ॥१॥

टिप्पणी: १. ऋ० ९।९७।१०, ‘पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्’ इति पाठः। साम० ५४०।