वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

य꣢दु꣣दी꣡र꣢त आ꣣ज꣡यो꣢ धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥१००४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

यदुदीरत आजयो धृष्णवे धीयते धनम् । युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्माँ इन्द्र वसौ दधः ॥१००४॥

मन्त्र उच्चारण
पद पाठ

यत् । उ꣣दी꣡र꣢ते । उ꣣त् । ई꣡रते꣢꣯ । आ꣣ज꣡यः꣢ । धृ꣣ष्ण꣡वे꣢ । धी꣣यते । ध꣡न꣢꣯म् । यु꣣ङ्क्ष्व꣢ । म꣣दच्यु꣡ता꣢ । म꣣द । च्यु꣡ता꣢꣯ । हरी꣢꣯इ꣡ति꣢ । कम् । ह꣡नः꣢꣯ । कम् । व꣡सौ꣢꣯ । द꣣धः । अस्मा꣢न् । इ꣣न्द्र । व꣡सौ꣢꣯ । द꣣धः ॥१००४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1004 | (कौथोम) 3 » 2 » 14 » 3 | (रानायाणीय) 6 » 5 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

तृतीय ऋचा की पूर्वार्चिक में ४१४ क्रमाङ्क पर जीवात्मा, राजा और सेनापति के विषय में व्याख्या हो चुकी है। यहाँ प्रसङ्गागत मन का विषय ही वर्णित है।

पदार्थान्वयभाषाः -

(यत्) जब (आजयः) आन्तरिक या बाह्य देवासुरसंग्राम (उदीरते) उठते हैं, तब (धृष्णवे) जो शत्रुओं को परास्त करनेवाला है, उसी मनुष्य को (धनम्) ऐश्वर्य (धीयते) मिलता है। हे (इन्द्र) विघ्नों को विदीर्ण करनेवाले मेरे वीर मन ! तू (मदच्युता) शत्रुओं के मद को चूर करनेवाले (हरी) ज्ञानेन्द्रिय-कर्मेन्द्रिय-रूप घोड़ों को (युङ्क्ष्व) ज्ञान के ग्रहण और कर्म के करने के लिए नियुक्त कर। (कम्) किसी को अर्थात् शत्रु को (हनः) मार, (कम्) किसी को अर्थात् मित्र को (वसौ दधः) ऐश्वर्य में स्थापित कर। (अस्मान्) हम मित्रों को (वसौ दधः) ऐश्वर्य में स्थापित कर अर्थात् ऐश्वर्य प्रदान कर ॥३॥

भावार्थभाषाः -

आन्तरिक या बाह्य युद्धों के उपस्थित होने पर मन को उत्साहित करके, ज्ञानेन्द्रियों और कर्मेन्द्रियों को अपने-अपने विषयों में भली-भाँति नियुक्त करके, ठीक-ठीक शत्रुओं की गतिविधि जानकर, उन पर प्रहार करके सब शत्रुओं को पराजित करना और मित्रों को सत्कृत करना चाहिए ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तृतीया ऋक् पूर्वार्चिके ४१४ क्रमाङ्के जीवात्मनृपतिसेनापतिविषये व्याख्याता। अत्र प्रसङ्गागतो मनोविषय एवोच्यते।

पदार्थान्वयभाषाः -

(यत्) यदा (आजयः) आन्तरा बाह्या वा देवासुरसंग्रामाः (उदीरते) उद्गच्छन्ति, तदा (धृष्णवे) शत्रुधर्षणशीलाय एव जनाय (धनम्) ऐश्वर्यम् (धीयते) स्थाप्यते। हे (इन्द्र) विघ्नविदारक वीर मदीय मनः ! त्वम् (मदच्युता) मदच्युतौ, शत्रूणां मदं च्यावयितारौ (हरी) ज्ञानेन्द्रियकर्मेन्द्रियरूपौ अश्वौ (युङ्क्ष्व) ज्ञानग्रहणे कर्मकरणे च नियोजय। (कम्) कञ्चित्, शत्रुमिति भावः (हनः) जहि, (कम्) कञ्चित्, मित्रमिति भावः (वसौ दधः) वसुनि ऐश्वर्ये स्थापय। (अस्मान्) मित्रभूतान् (वसौ दधः) ऐश्वर्य एव स्थापय ॥३॥२

भावार्थभाषाः -

आन्तरिकेषु बाह्येषु वा युद्धेषूपस्थितेषु मन उत्साह्य ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च स्वेषु स्वेषु विषयेषु सम्यङ् नियोज्य यथावच्छत्रूणां गतिविधिं ज्ञात्वा प्रहृत्य च समस्ता रिपवः पराजेया मित्राणि च सत्कर्तव्यानि ॥३॥

टिप्पणी: १. ऋ० १।८१।३, अथ० २०।५६।३, उभयत्र ‘धनम्’ ‘युङ्क्ष्वा’ इत्यत्र ‘धना॑’,‘यु॒क्ष्वा’ इति पाठः। साम० ४१४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सेनापतिविषये व्याचष्टे।