वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: गोतमो राहूगणः छन्द: पङ्क्तिः स्वर: पञ्चमः काण्ड:

इ꣢न्द्रो꣣ म꣡दा꣢य वावृधे꣣ श꣡व꣢से वृत्र꣣हा꣡ नृ꣢꣯भिः । त꣢꣫मिन्म꣣ह꣢त्स्वा꣣जि꣢षू꣣ति꣡मर्भे꣢꣯ हवामहे꣣ स꣡ वाजे꣢꣯षु꣣ प्र꣡ नो꣡ऽविषत् ॥१००२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः । तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥१००२॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रः꣢꣯ । म꣡दा꣢꣯य । वा꣣वृधे । श꣡व꣢꣯से । वृ꣣त्रहा꣢ । वृ꣡त्र । हा꣡ । नृ꣡भिः꣢꣯ । तम् । इत् । म꣣ह꣡त्सु꣢ । आ꣣जि꣡षु꣢ । ऊ꣣ति꣢म् । अ꣡र्भे꣢꣯ । ह꣣वामहे । सः꣢ । वा꣡जे꣢꣯षु । प्र । नः꣣ । अविषत् ॥१००२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1002 | (कौथोम) 3 » 2 » 14 » 1 | (रानायाणीय) 6 » 5 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा पूर्वार्चिक में ४११ क्रमाङ्क पर परमात्मा, जीवात्मा, राजा और सेनापति के विषय में व्याख्यात हो चुकी है। यहाँ मन रूप सेनापति को प्रबोधन दिया गया है।

पदार्थान्वयभाषाः -

(वृत्रहा) पाप-नाशक (इन्द्रः) वीर मन (नृभिः) विजय की आकाङ्क्षावाले मनुष्यों द्वारा (मदाय) हर्ष के लिए और (शवसे) बल के लिए (वावृधे) बढ़ाया अर्थात् उत्साहित किया जाता है। (ऊतिम्) रक्षक (तम् इत्) उस मन को ही, हम (महत्सु) बड़े (आजिषु) आन्तरिक और बाह्य संग्रामों में तथा (अल्पे) छोटे संग्राम में (हवामहे) पुकारते हैं। (सः) वह मन (वाजेषु) उन युद्धों में (नः) हमारी (अविषत्) रक्षा करे ॥१॥

भावार्थभाषाः -

मनुष्य का मन यदि मर गया तो वह जीवन में कोई भी उन्नति नहीं कर सकता और मन यदि उत्साह से भर गया तो सब विघ्नों को और शत्रुओं को तिरस्कृत करता हुआ वह सब जगह विजय प्राप्त करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ४११ क्रमाङ्के परमात्मजीवात्मनृपतिसेनापतिविषये व्याख्याता। अत्र मनोरूपं सेनापतिं प्रबोधयति।

पदार्थान्वयभाषाः -

(वृत्रहा) पापानां हन्ता (इन्द्रः) वीरं मनः। [यन्मनः स इन्द्रः। गो० ब्रा०, उ० ४।११।] (नृभिः) विजयाकाङ्क्षिभिः मनुष्यैः (मदाय) हर्षाय (शवसे) बलाय च (वावृधे) वर्ध्यते, उत्साह्यते। (ऊतिम्) रक्षकम् (तम् इत्) तदेव मनः, वयम् (महत्सु) विकटेषु (आजिषु) आन्तरेषु बाह्येषु च संग्रामेषु, अपि च (अर्भे) अल्पे संग्रामे (हवामहे) आह्वयामः। (सः) इन्द्रः मनः (वाजेषु) तेषु युद्धेषु (नः) अस्मान् (अविषत्) रक्षेत्। [अवते रक्षणार्थाद् लेटि रूपम्] ॥१॥२

भावार्थभाषाः -

मनुष्यस्य मनश्चेन्मृतं तर्हि स जीवने कामप्युन्नतिं कर्तुं न क्षमते, मनश्चेदुत्साहपूर्णं तर्हि सर्वान् विघ्नान् रिपूंश्च तिरस्कुर्वन् सर्वत्र विजयं लभते ॥१॥

टिप्पणी: १. ऋ० १।८१।१, अथ० २०।५६।१, उभयत्र ‘षूतिमर्भे’ इत्यत्र ‘षू॒तेमर्भे॑’ इति पाठः। साम० ४११। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं सभाध्यक्षविषये व्याख्यातवान्।