वांछित मन्त्र चुनें

तम॑स्य मर्जयामसि॒ मदो॒ य इ॑न्द्र॒पात॑मः । यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रय॑: ॥

अंग्रेज़ी लिप्यंतरण

tam asya marjayāmasi mado ya indrapātamaḥ | yaṁ gāva āsabhir dadhuḥ purā nūnaṁ ca sūrayaḥ ||

पद पाठ

तम् । अ॒स्य॒ । म॒र्ज॒या॒म॒सि॒ । मदः॑ । यः । इ॒न्द्र॒ऽपात॑मः । यम् । गावः॑ । आ॒सऽभिः॑ । द॒धुः । पु॒रा । नू॒नम् । च॒ । सू॒रयः॑ ॥ ९.९९.३

ऋग्वेद » मण्डल:9» सूक्त:99» मन्त्र:3 | अष्टक:7» अध्याय:4» वर्ग:25» मन्त्र:3 | मण्डल:9» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अस्य) उक्त परमात्मा के (तम्) उक्त आनन्द को (मर्जयामसि) हम लोग शुद्धभाव से धारण करते हैं, (यः) जो (मदः) आनन्द (इन्द्रपातमः) कर्मयोगी की तृप्ति करनेवाला है, (यम्) जिस आनन्द को (गावः) इन्द्रियें (आसभिः) अपनी वृत्तियों द्वारा (दधुः) धारण करती हैं (च) और (नूनम्) निश्चयपूर्वक (सूरयः) विद्वान् लोग (पुरा) पूर्वकाल से उपासना करते हैं ॥३॥
भावार्थभाषाः - कर्म्मयोगी लोग अपने अन्तःकरण को शुद्ध करके परमात्मानन्द का अनुभव करते हैं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अस्य) अस्य परमात्मनः (तं) तं पूर्वोक्तमानन्दं (मर्जयामसि) शुद्धस्वभावेन वयं धारयामः (यः, मदः) य आनन्दः (इन्द्रपातमः) कर्मयोगितर्पकः (यं) यमानन्दं (गावः) इन्द्रियाणि (आसभिः) स्ववृत्तिभिः (दधुः) दधति (च, नूनं) तथा च निश्चयं (सूरयः) विद्वज्जनाः (पुरा) प्राचीनकालादेवोपासते ॥३॥