वांछित मन्त्र चुनें

स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ । इन्दो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥

अंग्रेज़ी लिप्यंतरण

sa hi tvaṁ deva śaśvate vasu martāya dāśuṣe | indo sahasriṇaṁ rayiṁ śatātmānaṁ vivāsasi ||

पद पाठ

सः । हि । त्वम् । दे॒व॒ । शश्व॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ । इन्दो॒ इति॑ । स॒ह॒स्रिण॑म् । र॒यिम् । श॒तऽआ॑त्मानम् । वि॒वा॒स॒सि॒ ॥ ९.९८.४

ऋग्वेद » मण्डल:9» सूक्त:98» मन्त्र:4 | अष्टक:7» अध्याय:4» वर्ग:23» मन्त्र:4 | मण्डल:9» अनुवाक:6» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देव) हे दिव्यस्वरूप परमात्मन् ! (सः, त्वम्) पूर्वोक्त आप (मर्ताय, दाशुषे) जो आपकी उपासना में लगा हुआ पुरुष है, (शश्वते) निरन्तर कर्मयोगी है, उसके लिये (वसु) धन (सहस्रिणम्) जो अनन्त प्रकार के ऐश्वर्य्योंवाला है, (शतात्मानम्) जिसमें अनन्त प्रकार के बल हैं, (रयिम्) ऐसे धन को (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (विवाससि) आप प्रदान करें ॥४॥
भावार्थभाषाः - सामर्थ्ययुक्त पुरुष को परमात्मा ऐश्वर्य्य प्रदान करता है, इसलिये ऐश्वर्य्यसम्पन्न होना परमावश्यक है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (देव) हे दिव्यस्वरूप ! (सः, त्वं) स भवान् (मर्ताय, दाशुषे) स्वसेवकजनाय (शश्वते) शश्वत्कर्मयोगिने (सहस्रिणं, वसु) विविधं धनं (शतात्मानं, रयिं) अनेकधा ऐश्वर्यं (इन्दो) हे परमात्मन् ! (विवाससि) ददातु भवान् ॥४॥