वांछित मन्त्र चुनें

इन्द्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे । नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥

अंग्रेज़ी लिप्यंतरण

indrāya soma pātave vṛtraghne pari ṣicyase | nare ca dakṣiṇāvate devāya sadanāsade ||

पद पाठ

इन्द्रा॑य । सो॒म॒ । पात॑वे । वृ॒त्र॒ऽघ्ने । परि॑ । सि॒च्य॒से॒ । नरे॑ । च॒ । दक्षि॑णाऽवते । दे॒वाय॑ । स॒द॒न॒ऽसदे॑ ॥ ९.९८.१०

ऋग्वेद » मण्डल:9» सूक्त:98» मन्त्र:10 | अष्टक:7» अध्याय:4» वर्ग:24» मन्त्र:4 | मण्डल:9» अनुवाक:6» मन्त्र:10


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सर्वोत्पादक परमात्मन् ! (वृत्रघ्ने) अज्ञान के नाशक (इन्द्राय) कर्मयोगी की (पातवे) तृप्ति के लिये (परिषिच्यसे) साक्षात्कार किये जाते हो (दक्षिणावते, नरे) अनुष्ठानी विद्वान् (देवाय) जो दिव्यगुणयुक्त हैं, उसके लिये (सदनासदे) यज्ञगृह में साक्षात्कार किये जाते हो ॥१०॥
भावार्थभाषाः - परमात्मा कर्मयोगी तथा अनुष्ठानी विद्वानों का ही साक्षात्करणार्ह है ॥१०॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे सर्वोत्पादक ! (वृत्रघ्ने) अज्ञाननाशको भवान् (इन्द्राय) कर्मयोगिनः (पातवे) तृप्तये (परिषिच्यसे) साक्षात्क्रियते (देवाय) दिव्यगुणाय (दक्षिणावते, नरे) अनुष्ठानिने विदुषे (सदनासदे) यज्ञगृहेषु साक्षात्क्रियते ॥१०॥