वांछित मन्त्र चुनें

जुष्टो॒ मदा॑य दे॒वता॑त इन्दो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ । स॒हस्र॑धारः सुर॒भिरद॑ब्ध॒: परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥

अंग्रेज़ी लिप्यंतरण

juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye | sahasradhāraḥ surabhir adabdhaḥ pari srava vājasātau nṛṣahye ||

पद पाठ

जुष्टः॑ । मदा॑य । दे॒वऽता॑ते । इ॒न्दो॒ इति॑ । परि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ । स॒हस्र॑ऽधारः । सु॒ऽर॒भिः । अद॑ब्धः । परि॑ । स्र॒व॒ । वाज॑ऽसातौ । नृ॒ऽसह्ये॑ ॥ ९.९७.१९

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:19 | अष्टक:7» अध्याय:4» वर्ग:14» मन्त्र:4 | मण्डल:9» अनुवाक:6» मन्त्र:19


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रधारः) अनन्त शक्तियुक्त परमात्मा (सुरभिरदब्धः) किसी से न दबाये जानेवाला (वाजसातौ) यज्ञ में (नृषह्ये) जो मनुष्यों के तपोबल का वर्धक है और (अव्ये) सबका रक्षक है (सानौ) रक्षारूप उच्च शिखर पर (ष्णुना) अपने प्रवाह से (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! तुम (परि धन्व, परि स्रव) हमको चारों ओर से बढ़ाओ तथा सब ओर से रक्षा करो, क्योंकि आप (देवताते) विद्वानों के विस्तृत यज्ञ में (मदाय) आनन्द को (जुष्टः) प्रीति से सेवन करनेवाले हैं ॥१९॥
भावार्थभाषाः - जो लोग परमात्मपरायण होते हैं, परमात्मा उनकी सदैव रक्षा करता है ॥१९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहस्रधारः) अनन्तशक्तिरीश्वरः (सुरभिः, अदब्धः) केनापि अनभिभाव्यः (वाजसातौ) यज्ञे (नृषह्ये) मनुष्याणां तपोबलस्योन्नेतास्ति (अव्ये, सानौ) रक्षारूपस्य स्वरूपोच्चशिखरे (ष्णुना) स्वप्रवाहैः (इन्दो) हे परमात्मन् ! (परि धन्व, परि स्रव) अभितो भवान् आगत्य वर्धयतु, अन्यच्च सर्वतो रक्षतु, यतः (देवताते) विदुषां विस्तृतयज्ञे (मदाय) आनन्दस्य (जुष्टः) प्रीत्यानुभवितास्ति भवान् ॥१९॥