वांछित मन्त्र चुनें

अ॒पामि॒वेदू॒र्मय॒स्तर्तु॑राणा॒: प्र म॑नी॒षा ई॑रते॒ सोम॒मच्छ॑ । न॒म॒स्यन्ती॒रुप॑ च॒ यन्ति॒ सं चा च॑ विशन्त्युश॒तीरु॒शन्त॑म् ॥

अंग्रेज़ी लिप्यंतरण

apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha | namasyantīr upa ca yanti saṁ cā ca viśanty uśatīr uśantam ||

पद पाठ

अ॒पाम्ऽइ॑व । इत् । ऊ॒र्मयः॑ । तर्तु॑राणाः । प्र । म॒नी॒षाः । ई॒र॒ते॒ । सोम॑म् । अच्छ॑ । न॒म॒स्यन्तीः॑ । उप॑ । च॒ । यन्ति॑ । सम् । च॒ । आ । च॒ । वि॒श॒न्ति॒ । उ॒श॒तीः । उ॒शन्त॑म् ॥ ९.९५.३

ऋग्वेद » मण्डल:9» सूक्त:95» मन्त्र:3 | अष्टक:7» अध्याय:4» वर्ग:5» मन्त्र:3 | मण्डल:9» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उशतीः) शोभावाली स्तुतियें (उशन्तम्) शोभावाले को (संविशान्ति) प्राप्त होती हैं, जैसे कि (तर्तुराणाः) शीघ्र करनेवाले लोगों को (मनीषा) बुद्धियें (प्रेरते) प्रेरणा करती हैं, इसी प्रकार (सोमम्) परमात्मा को (अच्छ) भली-भाँति प्राप्त होती हैं (च) और (अपामिवोर्मयः) जैसे कि जलों की लहरें जलों को सुशोभित करती हैं, इसी प्रकार परमात्मा की विभूतियें परमात्मा को सुशोभित करती हैं (च) और (नमस्यन्ति) परमात्मा की विभूतियें सत्कार करती हैं और (उपयन्ति) उसको प्राप्त होती हैं ॥३॥
भावार्थभाषाः - इसमें परमात्मा की विभूतियों का वर्णन है कि परमात्मा की विभूतियें परमात्मा के भावों को प्रतिक्षण द्योतन करती हैं, जिनसे परमात्मपरायण पुरुष परमात्मा का साक्षात्कार करते हैं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उशतीः) शोभमानस्तुतयः (उशन्तं) शोभमानं (सं, विशन्ति) प्राप्नुवन्ति यथा (तर्तुराणाः) शीघ्रकारिणां (मनीषा) बुद्धयः (प्र, ईरते) प्रेरयन्ति एवं हि (सोमं) परमात्मानं (अच्छ) सम्यक् प्राप्नुवन्ति (च) तथा (अपां, इव, ऊर्मयः) यथा जलवीचयः जलं भूषयन्ति एवं हि परमात्मविभूतयः परमात्मानं मण्डयन्ति (च) तथा (नमस्यन्ति) ताः परमात्मविभूतयः सत्कुर्वन्ति (च) तथा (उप, यन्ति) तं लभन्ते ॥३॥