वांछित मन्त्र चुनें

नू नो॑ र॒यिमुप॑ मास्व नृ॒वन्तं॑ पुना॒नो वा॒ताप्यं॑ वि॒श्वश्च॑न्द्रम् । प्र व॑न्दि॒तुरि॑न्दो ता॒र्यायु॑: प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

अंग्रेज़ी लिप्यंतरण

nū no rayim upa māsva nṛvantam punāno vātāpyaṁ viśvaścandram | pra vanditur indo tāry āyuḥ prātar makṣū dhiyāvasur jagamyāt ||

पद पाठ

नु । नः॒ । र॒यिम् । उप॑ । मा॒स्व॒ । नृ॒ऽवन्त॑म् । पु॒ना॒नः । वा॒ताप्य॑म् । वि॒श्वऽच॑न्द्रम् । प्र । व॒न्दि॒तुः । इ॒न्दो॒ इति॑ । ता॒रि॒ । आयुः॑ । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥ ९.९३.५

ऋग्वेद » मण्डल:9» सूक्त:93» मन्त्र:5 | अष्टक:7» अध्याय:4» वर्ग:3» मन्त्र:5 | मण्डल:9» अनुवाक:5» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (नु) निश्चय करके (नः) हमारे लिये (रयिं) ऐश्वर्य (उपमास्व) आप दें और (नृवन्तं) लोकसंग्रहवाले मुझको (पुनानः) पवित्र करते हुए आप (वाताप्यं) प्रेमरूप (विश्वचन्द्रं) जो विश्व को प्रसन्न करनेवाला ऐश्वर्य्य है, वह मुझे दें और (वन्दितुः) इस उपासक की आपके द्वारा (प्रतारि) वृद्धि हो और (आयुः) आयु हो (धियावसु) सम्पूर्ण ज्ञानों के निधि जो आप हैं, (प्रातः) उपासनाकाल में (मक्षु) शीघ्र (जगम्यात्) आकर हमारी वृद्धि में आरूढ़ हों ॥५॥
भावार्थभाषाः - इस मन्त्र में प्रकाशस्वरूप परमात्मा से ऐश्वर्य्य की प्रार्थना की गई है ॥५॥ यह ९३ वाँ सूक्त और तीसरा वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (नु) निश्चयं (नः) अस्मभ्यं (रयिं) ऐश्वर्यं (उप, मास्व) देहि तथा (नृवन्तं) लोकसङ्ग्रहवन्तं मां (पुनानः) पावयन् (वाताप्यं) प्रेमरूपं (विश्वचन्द्रं) विश्वप्रसादकमैश्वर्यं मह्यं देहि, तथा (वन्दितुः) अस्योपासकस्य भवद्द्वारा (प्र, तारि) वृद्धिर्भवतु (आयुः) आयुश्च भवतु (धियावसुः) अखिलज्ञाननिधिर्भवान् (प्रातः) उपासनाकाले (मक्षु) शीघ्रं (जगम्यात्) आगत्य मद्बुद्धौ रूढो भवतु ॥५॥ इति त्रिनवतितमं सूक्तं तृतीयो वर्गश्च समाप्तः ॥