वांछित मन्त्र चुनें

स नो॑ दे॒वेभि॑: पवमान र॒देन्दो॑ र॒यिम॒श्विनं॑ वावशा॒नः । र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नाम् ॥

अंग्रेज़ी लिप्यंतरण

sa no devebhiḥ pavamāna radendo rayim aśvinaṁ vāvaśānaḥ | rathirāyatām uśatī puraṁdhir asmadryag ā dāvane vasūnām ||

पद पाठ

सः । नः॒ । दे॒वेभिः॑ । प॒व॒मा॒न॒ । र॒द॒ । इन्दो॒ इति॑ । र॒यिम् । अ॒श्विन॑म् । वा॒व॒शा॒नः । र॒थि॒रा॒यता॑म् । उ॒श॒ती । पुर॑म्ऽधिः । अ॒स्म॒द्र्य॑क् । आ । दा॒वने॑ । वसू॑नाम् ॥ ९.९३.४

ऋग्वेद » मण्डल:9» सूक्त:93» मन्त्र:4 | अष्टक:7» अध्याय:4» वर्ग:3» मन्त्र:4 | मण्डल:9» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (रयिं) धन (अश्विनं) कर्मयोगियों और ज्ञानयोगियों के लिये (वावशानः) धारण किये हुए आप (रद) प्रदान करो (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (देवेभिः) दिव्यशक्तियों के द्वारा (नः) हमको (वसूनां) धनों की (रथिरायतामुशती) अत्यन्त बलवती शक्ति (पुरन्धिः) जो बड़े-बड़े पदार्थों के धारण करनेवाली है, वह (अस्मद्र्यक्) हमारे लिये आप दें ॥४॥
भावार्थभाषाः - जिन पुरुषों पर परमात्मा अत्यन्त प्रसन्न होता है, उनको धनादि ऐश्वर्य्य की हेतु सर्व शक्तियों से परिपूर्ण करता है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे प्रकाशस्वरूपपरमात्मन् ! (अश्विनं) कर्मयोगिने ज्ञानयोगिने च (रयिं) धनं (वावशानः) धारयन् भवान् (रद) तेभ्यः सम्प्रददातु (पवमान) हे सर्वपावक ! (देवेभिः) दिव्यशक्तिद्वारा (नः) अस्मभ्यं (वसूनां) धनानां (रथिरायतां, उशती) अत्यन्तबलयुक्तशक्तीः (पुरन्धिः) या उत्कृष्टपदार्थधारिकाः ताः (अस्मद्र्यक्) मदधीनाः कुरु ॥४॥