वांछित मन्त्र चुनें

स स॒प्त धी॒तिभि॑र्हि॒तो न॒द्यो॑ अजिन्वद॒द्रुह॑: । या एक॒मक्षि॑ वावृ॒धुः ॥

अंग्रेज़ी लिप्यंतरण

sa sapta dhītibhir hito nadyo ajinvad adruhaḥ | yā ekam akṣi vāvṛdhuḥ ||

पद पाठ

सः । स॒प्त । धी॒तिऽभिः॑ । हि॒तः । न॒द्यः॑ । अ॒जि॒न्व॒त् । अ॒द्रुहः॑ । याः । एक॑म् । अक्षि॑ । व॒वृ॒धुः ॥ ९.९.४

ऋग्वेद » मण्डल:9» सूक्त:9» मन्त्र:4 | अष्टक:6» अध्याय:7» वर्ग:32» मन्त्र:4 | मण्डल:9» अनुवाक:1» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) वह परमात्मा (सप्त, नद्यः) इडा, पिङ्गलादि सात नाड़ियों को “नदन्तीति नद्यः” (धीतिभिः) ‘धीयते सर्वकर्मसु इति धीतिर्बुद्धिः’ जब बुद्धि की वृत्तियों से (हितः) धारण किया जाता है, तो (अजिन्वत्) योग द्वारा तृप्त करता है (याः, अद्रुहः) जो नाड़ियें स्वकर्तव्य पालन करती हुयी (एकम्, अक्षि) उस एक अविनाशी परमात्मा को (वावृधुः) प्रकाशित करती हैं ॥४॥
भावार्थभाषाः - इस मन्त्र में योगविद्या का वर्णन किया गया है, भाव यह है कि जब पुरुष अपने प्राणायाम द्वारा इडा पिङ्गलादि नाडियों को तृप्त कर देता है, तो वह उस अभ्यास से एकाग्रचित्त होकर अविनाशी परमात्मा के भाव को अनुभव करता है ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सः) स परमात्मा (सप्त, नद्यः) इडापिङ्गलादिसप्तनाडीः, यदा (धीतिभिः) बुद्धिवृत्तिभिः (हितः) गृहीतो भवति तदा (अजिन्वत्) योगेन तर्पयति (याः, अद्रुहः) याः स्वकर्तव्यं पालयन्त्यः (एकम्, अक्षि) केवलं तमव्ययं परमात्मानं (वावृधुः) प्रकटयन्ति ॥४॥