वांछित मन्त्र चुनें

उ॒त स्म॑ रा॒शिं परि॑ यासि॒ गोना॒मिन्द्रे॑ण सोम स॒रथं॑ पुना॒नः । पू॒र्वीरिषो॑ बृह॒तीर्जी॑रदानो॒ शिक्षा॑ शचीव॒स्तव॒ ता उ॑प॒ष्टुत् ॥

अंग्रेज़ी लिप्यंतरण

uta sma rāśim pari yāsi gonām indreṇa soma saratham punānaḥ | pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut ||

पद पाठ

उ॒त । स्म॒ । रा॒शिम् । परि॑ । या॒सि॒ । गोना॑म् । इन्द्रे॑ण । सो॒म॒ । स॒ऽरथ॑म् । पु॒ना॒नः । पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । जी॒र॒दा॒नो॒ इति॑ जीरऽदानो । शिक्ष॑ । स॒ची॒ऽवः॒ । तव॑ । ताः । उ॒प॒ऽस्तुत् ॥ ९.८७.९

ऋग्वेद » मण्डल:9» सूक्त:87» मन्त्र:9 | अष्टक:7» अध्याय:3» वर्ग:23» मन्त्र:4 | मण्डल:9» अनुवाक:5» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (इन्द्रेण) कर्मयोगी के साथ (सरथं) मैत्रीभाव को (पुनानः) पवित्र करते हुए आप (गोनां राशिं) ज्ञानरूपी शक्तियों के भण्डार को (परियासि) प्राप्त होते हैं। (उत स्म) अपि च (पूर्वीः) अनादिकाल से जो (बृहतीः) बड़े (इषः) ऐश्वर्य हैं, उनके (जीरदानो) आप देनेवाले हैं। (शचीवः) हे ऐश्वर्यसम्पन्न परमात्मन् ! (उपष्टुत्) आप स्तुतियोग्य हैं (ताः) उन ऐश्वर्यादि शक्तियों की आप हमें शिक्षा प्रदान करें ॥९॥
भावार्थभाषाः - इस मन्त्र में परमात्मा शुभ शिक्षाओं का उपदेश करता है और ऐश्वर्यप्रदान के भावों का प्रकाश करता है ॥९॥ यह ८७ वाँ सूक्त और २३ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (इन्द्रेण) कर्म्मयोगिना सह (सरथं) मित्रतां (पुनानः) पवित्रयन् त्वं (गोनां, राशिं) ज्ञानशक्तीनां समूहं (परि, यासि) प्राप्नोषि (उत,  स्म) तथा च (पूर्वीः) पुरातनानि (बृहतीः, इषः) यानि महैश्वर्याणि तेषां (जीरदानो) दायकोऽसि (शचीवः) हे ऐश्वर्य्यसम्पन्न परमात्मन् ! (उपष्टुत्) स्तुतियोग्योऽसि (ताः) तासामैश्वर्य्यादिशक्तीनां त्वं मह्यं शिक्षां देहि ॥९॥ इति सप्ताशीतितमं सूक्तं त्रयोविंशो वर्गश्च समाप्तः ॥