वांछित मन्त्र चुनें

पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् । ज॒हि विश्वा॑न्र॒क्षस॑ इन्दो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥

अंग्रेज़ी लिप्यंतरण

pavasva soma kratuvin na ukthyo vyo vāre pari dhāva madhu priyam | jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ ||

पद पाठ

पव॑स्व । स्म् । क्र॒तु॒ऽवित् । नः॒ । उ॒क्थ्यः॑ । अव्यः॑ । वारे॑ । परि॑ । धा॒व॒ । मधु॑ । प्रि॒यम् । ज॒हि । विश्वा॑न् । र॒क्षसः॑ । इ॒न्दो॒ इति॑ । अ॒त्रिणः॑ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥ ९.८६.४८

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:48 | अष्टक:7» अध्याय:3» वर्ग:21» मन्त्र:3 | मण्डल:9» अनुवाक:5» मन्त्र:48


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! आप (क्रतुवित्) कर्मों के वेत्ता हैं। (नः) हमको आप (पवस्व) पवित्र करें। (उक्थ्यः) आप सर्वोपासनाओं के आधार हैं और (अव्यः) रक्षक हैं तथा (वारे) वरणीय पुरुष में (प्रियं मधु) प्यारे आनन्द को (परिधाव) दें। (इन्दो) हे प्रकाशस्वरूप ! (अत्रिणो विश्वान् रक्षसः) सम्पूर्ण हिंसक राक्षसों को आप (जहि) मारें (सुवीराः) सुन्दर सन्तानवाले हम (विदथे) बड़े बड़े यज्ञों में (बृहद्वदेम) आपकी अत्यन्त स्तुति करें ॥४८॥
भावार्थभाषाः - इस मन्त्र में राक्षसों से तात्पर्य्य यज्ञविघ्नकारी दुष्टाचारियों से है, क्योंकि “रक्षन्ति येभ्यस्ते राक्षसाः” जिनसे रक्षा की जाय, उनका नाम यहाँ राक्षस है। तात्पर्य्य यह है कि सब विघ्नों से बचाकर परमात्मा हमारे यज्ञों की पूर्ति करे ॥४८॥ यह ८६ वाँ सूक्त और २१ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! त्वं (क्रतुवित्) कर्म्मणां वेत्तासि। (नः) अस्मान् (पवस्व) पवित्रय। (उक्थ्यः) त्वं सर्वासामुपासनानामाधारोऽसि। अपि च (अव्यः) रक्षकः। तथा (वारे) वरणीये पुरुषे (प्रियं, मधु) प्रियानन्दं (परिधाव) परिदेहि। (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! त्वं (अत्रिणः, विश्वान्, रक्षसः) सर्वाणि हिंसकरक्षांसि (जहि) हिंसय। (सुवीराः) सुसन्ततिमन्तो वयं (विदथे) महत्सु यज्ञेषु (बृहत्, वदेम) भवतः स्तुतिं कुर्य्याम ॥४८॥ इति षडशीतितमं सूक्तमेकविंशो वर्गश्च समाप्तः ॥