वांछित मन्त्र चुनें

अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः । राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥

अंग्रेज़ी लिप्यंतरण

adhi dyām asthād vṛṣabho vicakṣaṇo rūrucad vi divo rocanā kaviḥ | rājā pavitram aty eti roruvad divaḥ pīyūṣaṁ duhate nṛcakṣasaḥ ||

पद पाठ

अधि॑ । द्याम् । अ॒स्था॒त् । वृ॒ष॒भः । वि॒ऽच॒क्ष॒णः । अरू॑रुचात् । वि । दि॒वः । रो॒च॒ना । क॒विः । राजा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् । दि॒वः । पी॒यूष॑म् । दु॒ह॒ते॒ नृ॒चक्ष॑सः ॥ ९.८५.९

ऋग्वेद » मण्डल:9» सूक्त:85» मन्त्र:9 | अष्टक:7» अध्याय:3» वर्ग:11» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कविः) सर्वज्ञ परमात्मा (दिवो रोचना) द्युलोक के प्रकाशक नक्षत्रों को (अरूरुचत्) प्रकाश करता है, वह परमात्मा (विचक्षणः) विविध पदार्थों का द्रष्टा है और (वृषभः) बलवाला है। (अधिद्यामस्थात्) द्युलोक को आश्रित करके स्थिर है। (राजा) सबका प्रकाशक है और (पवित्रमत्योति) सर्वोपरि पवित्र है। (रोरुवद्दिवः) जो द्युलोक को भी शब्दायमान कर रहा है। (पीयूषं) उस अमृतमय को (नृचक्षसः) विज्ञानी लोग (दुहते) परिपूर्ण करते हैं ॥९॥
भावार्थभाषाः - द्युलोक के नक्षत्रादिकों का प्रकाशक स्वयंप्रकाश परमात्मा ही है। उसी से सूर्य्यचन्द्रादिकों का प्रकाश होता है। वही स्वतःप्रकाशस्वरूप परमात्मा (पीयूषं) अमृत का धाम है। उसी से नित्य सुख मुक्ति की इच्छा करनी चाहिये ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कविः) सर्वज्ञः परमेश्वरः (दिवः, रोचना) द्युलोकप्रकाशकानि नक्षत्राणि (अरूरुचत्) प्रकाशयति स परमात्मा (विचक्षणः) विविधपदार्थद्रष्टास्ति। अथ च (वृषभः) बलवानस्ति। (अधि, द्यां, अस्थात्) द्युलोकमाश्रित्य स्थिरोऽस्ति। (राजा) सकलस्य वस्तुनः प्रकाशकोऽस्ति। अथ च (पवित्रं, अति, एति) महापवित्रोऽस्ति। तथा (रोरुवत्, दिवः) यो हि द्युलोकमपि शब्दायमानं करोति। (पीयूषं) तममृतमयं परमात्मानं (नृचक्षसः) विज्ञानिनो जनाः (दुहते) परिपूरयन्ति ॥९॥