वांछित मन्त्र चुनें

ग॒न्ध॒र्व इ॒त्था प॒दम॑स्य रक्षति॒ पाति॑ दे॒वानां॒ जनि॑मा॒न्यद्भु॑तः । गृ॒भ्णाति॑ रि॒पुं नि॒धया॑ नि॒धाप॑तिः सु॒कृत्त॑मा॒ मधु॑नो भ॒क्षमा॑शत ॥

अंग्रेज़ी लिप्यंतरण

gandharva itthā padam asya rakṣati pāti devānāṁ janimāny adbhutaḥ | gṛbhṇāti ripuṁ nidhayā nidhāpatiḥ sukṛttamā madhuno bhakṣam āśata ||

पद पाठ

ग॒न्ध॒र्वः । इ॒त्था । प॒दम् । अ॒स्य॒ । र॒क्ष॒ति॒ । पाति॑ । दे॒वाना॑म् । जनि॑मानि । अद्भु॑तः । गृ॒भ्णाति॑ । रि॒पुम् । नि॒ऽधया॑ । नि॒धाऽप॑तिः । सु॒कृत्ऽत॑माः । मधु॑नः । भ॒क्षम् । आ॒श॒त॒ ॥ ९.८३.४

ऋग्वेद » मण्डल:9» सूक्त:83» मन्त्र:4 | अष्टक:7» अध्याय:3» वर्ग:8» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (गन्धर्वः) जो पृथिव्यादि लोक-लोकान्तरों को धारण करे, उसका नाम यहाँ गन्धर्व है। (इत्था) वह सत्यरूप परमात्मा (देवानां, जनिमानि) विद्वानों के जन्म की (रक्षति) रक्षा करता है। (अद्भुतः) बड़ा है (निधापतिः) सब शक्तियों का पति (निधया) अपनी शक्ति से (रिपुं) अपने से प्रतिकूल शक्तिवाले शत्रु को (गृभ्णाति) स्वाधीन करता है। (अस्य मधुनः पदं) इस आनन्दमय परमात्मा के पद को (सुकृत्तमाः) पुण्यात्मा लोग (भक्षं) भोग्य बनाकर (आशत) स्थिर होते हैं और वह उक्त उपासकों की (पाति) रक्षा करता है ॥४॥
भावार्थभाषाः - “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” उस विष्णु के परमपद को सदा विद्वान् लोग देखते हैं। उसी व्यापक परमात्मा के परमपद का इस मन्त्र में वर्णन किया है कि उस परमात्मा के उपासक लोग ब्रह्मानन्द को भोगते हैं, अन्य नहीं ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (गन्धर्वः) गां धरतीति गन्धर्वः पृथिव्यादिलोकलोकान्तराणां धारकः (इत्था) अयं सत्यनामसु पठितो निरुक्ते ३।१३।१०। सत्यस्वरूपः परमात्मा (देवानां जनिमानि) विदुषां जन्मानि (रक्षति) गोपायति। स परमेश्वरः (अद्भुतः) महानस्ति अद्भुत इति महन्नामसु पठितं निरुक्ते ३।१३।१३। (निधापतिः) सर्वशक्तीनां स्वामी (निधया) स्वशक्त्या (रिपुम्) स्वानुकूलशक्तिं (गृभ्णाति) स्वाधीनं करोति। (अस्य) अमुष्य (मधुनः) आनन्दमयस्य परमात्मनः (पदम्) पदं (सुकृत्तमाः) सुकृतितराः पुरुषाः (भक्षम्) भोगयोग्यं विधाय (आशत) तिष्ठन्ति। तथा पूर्वोक्तानुपासकान् (पाति) रक्षति ॥४॥