वांछित मन्त्र चुनें

ए॒वा त॑ इन्दो सु॒भ्वं॑ सु॒पेश॑सं॒ रसं॑ तुञ्जन्ति प्रथ॒मा अ॑भि॒श्रिय॑: । निदं॑निदं पवमान॒ नि ता॑रिष आ॒विस्ते॒ शुष्मो॑ भवतु प्रि॒यो मद॑: ॥

अंग्रेज़ी लिप्यंतरण

evā ta indo subhvaṁ supeśasaṁ rasaṁ tuñjanti prathamā abhiśriyaḥ | nidaṁ-nidam pavamāna ni tāriṣa āvis te śuṣmo bhavatu priyo madaḥ ||

पद पाठ

ए॒व । ते॒ । इ॒न्दो॒ इति॑ । सु॒ऽभ्व॑म् । सु॒ऽपेश॑सम् । रस॑म् । तु॒ञ्ज॒न्ति॒ । प्र॒थ॒माः । अ॒भि॒ऽश्रियः॑ । निद॑म्ऽनिदम् । प॒व॒मा॒न॒ । नि । ता॒रि॒षः॒ । आ॒विः । ते॒ । शुष्मः॑ । भ॒व॒तु॒ । प्रि॒यः । मदः॑ ॥ ९.७९.५

ऋग्वेद » मण्डल:9» सूक्त:79» मन्त्र:5 | अष्टक:7» अध्याय:3» वर्ग:4» मन्त्र:5 | मण्डल:9» अनुवाक:4» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमैश्वर्य्ययुक्त परमात्मन् ! (ते एव) तुम्हारा ही (सुपेशसम्) रूप (सुभ्वम्) सुन्दर है। (अभिश्रियः) तुम्हारे उपासक लोग (प्रथमाः) मुख्य (रसम्) आनन्द को (तुञ्जन्ति) ग्रहण करते हैं। (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (निदं निदम्) प्रत्येक निन्दक को आप (नितारिषः) नाश करते हैं और (ते) तुम्हारा (शुष्मः) बल (प्रियः) जो सबका प्रिय करनेवाला है (मदः) और आनन्द देनेवाला है, वह (आविः भवतु) प्रकट हो ॥५॥
भावार्थभाषाः - परमात्मा का आनन्द परमात्मयोगियों के लिये सदैव आह्लादक है और दुराचारी दुष्टों के लिये परमात्मा का बल नाश का हेतु है, इसलिये परमात्मपरायण पुरुषों को चाहिये कि वे सदैव परमात्मा के नियमों के पालन में तत्पर रहें ॥५॥ यह ७९ वाँ सूक्त और ४ वाँ वर्ग समाप्त हुआ।
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) हे परमैश्वर्य्ययुक्तपरमात्मन् ! (ते एव) तवैव (सुपेशसम्) रूपं (सुभ्वम्) सुन्दरमस्ति (अभिश्रियः) त्वदुपासकाः (प्रथमाः) मुख्यं (रसम्) आनन्दं (तुञ्जन्ति) गृह्णन्ति (पवमान) हे सर्वपवित्रकारक परमात्मन् ! (निदं निदम्) प्रतिनिन्दकं भवान् (नितारिषः) विनाशयतु। पुनः (ते) तव (शुष्मः) बलं (प्रियः) यः सर्वप्रियकर्ता (मदः) आनन्ददातास्ति सः (आविः भवतु) प्रादुर्भवतु ॥५॥ इत्येकोनाशीतितमं सूक्तं चतुर्थो वर्गश्च समाप्तः।