वांछित मन्त्र चुनें

आ तू न॑ इन्दो श॒तदा॒त्वश्व्यं॑ स॒हस्र॑दातु पशु॒मद्धिर॑ण्यवत् । उप॑ मास्व बृह॒ती रे॒वती॒रिषोऽधि॑ स्तो॒त्रस्य॑ पवमान नो गहि ॥

अंग्रेज़ी लिप्यंतरण

ā tū na indo śatadātv aśvyaṁ sahasradātu paśumad dhiraṇyavat | upa māsva bṛhatī revatīr iṣo dhi stotrasya pavamāna no gahi ||

पद पाठ

आ । तु । नः॒ । इ॒न्दो॒ इति॑ । श॒तऽदा॑तु । अश्व्य॑म् । स॒हस्र॑ऽदातु । प॒शु॒ऽमत् । हिर॑ण्यऽवत् । उप॑ । मा॒स्व॒ । बृ॒ह॒तीः । रे॒वतीः॑ । इषः॑ । अधि॑ । स्तो॒त्रस्य॑ । प॒व॒मा॒न॒ । नः॒ । ग॒हि॒ ॥ ९.७२.९

ऋग्वेद » मण्डल:9» सूक्त:72» मन्त्र:9 | अष्टक:7» अध्याय:2» वर्ग:28» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) प्रकाशरूप परमात्मन् ! आप (शतदातु अश्व्यम्) विद्युदादि सैकड़ों प्रकार के कला-कौशलयुक्त और (सहस्रदातु) सहस्त्रों प्रकार के (पशुमत् हिरण्यवत्) पशु और हिरण्यादियुत धन और (रेवतीः इषः) धनयुक्त ऐश्वर्य (बृहतीः) जो सबसे बड़े हैं, उनको हमारे लिये (उपमास्व) निर्माण करिये। (पवमान) सबको पवित्र करनेवाले परमात्मन् ! (स्तोत्रस्य) उक्त स्तुति के करनेवाले (नः) हमको (अधिगहि) आप ग्रहण करें ॥९॥
भावार्थभाषाः - जो पुरुष अपने कर्मयोग और उद्योग के अनन्तर अपने कर्मों को ईश्वरार्पण कर देता है अर्थात् निष्काम भाव से कर्मों को करता है, परमात्मा अवश्यमेव उसका उद्धार करता है ॥९॥ यह ७२ वाँ सूक्त और २८ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) प्रकाशरूप परमात्मन् ! त्वं (शतदातु अश्व्यम्) विद्युदादिशतविधकलाकौशलयुक्तं तथा (सहस्रदातु पशुमत् हिरण्यवत्) सहस्रविधपशुस्वर्णादियुक्तं धनमथ च (रेवतीः इषः) धनयुतमैश्वर्यं यत् (बृहतीः) महद्वर्तते तानि मदर्थं (उप मास्व) निर्मिमीष्व। (पवमान) पावक परमेश्वर ! (स्तोत्रस्य) स्तोतॄन् (नः) अस्मान् (अधिगहि) गृह्णातु ॥९॥ इति द्विसप्ततितमं सूक्तमष्टाविंशो वर्गश्च समाप्तः।