वांछित मन्त्र चुनें

उ॒क्षेव॑ यू॒था प॑रि॒यन्न॑रावी॒दधि॒ त्विषी॑रधित॒ सूर्य॑स्य । दि॒व्यः सु॑प॒र्णोऽव॑ चक्षत॒ क्षां सोम॒: परि॒ क्रतु॑ना पश्यते॒ जाः ॥

अंग्रेज़ी लिप्यंतरण

ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya | divyaḥ suparṇo va cakṣata kṣāṁ somaḥ pari kratunā paśyate jāḥ ||

पद पाठ

उ॒क्षाऽइ॑व । यू॒था । प॒रि॒ऽयन् । अ॒रा॒वी॒त् । अधि॑ । त्विषीः॑ । अ॒धि॒त॒ । सूर्य॑स्य । दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्ष॒त॒ । क्षाम् । सोमः॑ । परि॑ । क्रतु॑ना । प॒श्य॒ते॒ । जाः ॥ ९.७१.९

ऋग्वेद » मण्डल:9» सूक्त:71» मन्त्र:9 | अष्टक:7» अध्याय:2» वर्ग:26» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उक्षेव) विद्युत् के समान (यूथा) गणों को (परियन्) प्राप्त होकर (अरावीत्) शब्दायमान होता है (सूर्य्यस्य) सूर्य की (त्विषीः) दीप्ति को (अधि अधित) धारण कराता है। (दिव्यः) दिव्य गुणवाला (सुपर्णः) चेतन (सोमः) परमात्मा (क्षां) पृथिवी का (अव चक्षत) निर्माण करनेवाला है। वह परमात्मा (जाः) प्रजा को (क्रतुना) ज्ञानदृष्टि से (परि पश्यते) देखता है ॥९॥
भावार्थभाषाः - परमात्मा अपनी ज्ञानदृष्टि से सम्पूर्ण पदार्थों को देखता है और सूर्यादि लोक-लोकान्तरों का प्रकाशक है ॥९॥ यह ७१ वाँ सूक्त और २६ वाँ वर्ग समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उक्षेव) विद्युदिव (यूथा) गणान् (परियन्) सम्प्राप्य (अरावीत्) शब्दायते (सूर्य्यस्य) सर्वात्मनः (त्विषीः) दीप्तीः (अध्यधित) अधिदधाति स पूर्वोक्तः (दिव्यः) (सुपर्णः) चिद्रूपः परमात्मा (क्षाम्) पृथिवीं (अव चक्षत) व्याकरोति (सोमः) परमात्मा (क्रतुना) ज्ञानदृष्ट्या (जाः) प्रजाः (परि पश्यते) पश्यति ॥९॥ इत्येकसप्ततितमं सूक्तं षड्विंशो वर्गश्च समाप्तः ॥