वांछित मन्त्र चुनें

पव॑स्व सोम दे॒ववी॑तये॒ वृषेन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श । पु॒रा नो॑ बा॒धाद्दु॑रि॒ताति॑ पारय क्षेत्र॒विद्धि दिश॒ आहा॑ विपृच्छ॒ते ॥

अंग्रेज़ी लिप्यंतरण

pavasva soma devavītaye vṛṣendrasya hārdi somadhānam ā viśa | purā no bādhād duritāti pāraya kṣetravid dhi diśa āhā vipṛcchate ||

पद पाठ

पव॑स्व । सो॒म॒ । दे॒वऽवी॑तये । वृषा॑ । इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । पु॒रा । नः॒ । बा॒धात् । दुः॒ऽइ॒ता । अति॑ । पा॒र॒य॒ । क्षे॒त्र॒ऽवित् । हि । दिशः॑ । आह॑ । वि॒ऽपृ॒च्छ॒ते ॥ ९.७०.९

ऋग्वेद » मण्डल:9» सूक्त:70» मन्त्र:9 | अष्टक:7» अध्याय:2» वर्ग:24» मन्त्र:4 | मण्डल:9» अनुवाक:4» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! आप (देववीतये) यज्ञादि कर्म के लिये (पवस्व) हमको पवित्र बनायें और (वृषा) आनन्दवर्षक आप (इन्द्रस्य) कर्मयोगी का (सोमधानम्) जो आपकी स्थिति के योग्य मन (हार्दि) सर्वप्रिय है, उसमें (आ विश) आकर प्रवेश करें और जिस प्रकार (क्षेत्रवित्) मार्ग का जाननेवाला पुरुष (विपृच्छते) मार्ग पूछनेवाले को (दिश आह हि) शुभ मार्ग का उपदेश करता है, इसी प्रकार आप (नः) हम लोगों के (बाधात्) पीडन के (दुरिता) पहले ही पापों को (अति पारय) दूर करिये ॥९॥
भावार्थभाषाः - परमात्मा जीवों को शुभमार्ग का उपदेश करके आनेवाले दुःखों से पहिले ही बचाता है ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे जगदीश ! भवान् (देववीतये) यज्ञादिकर्मकरणाय (पवस्व) अस्मान् पवित्रयतु। अथ च (वृषा) आनन्दवर्षको भवान् (इन्द्रस्य) कर्मयोगिनः (सोमधानम्) भवत्स्थितियोग्यं मनः (हार्दि) सर्वप्रियमस्ति तस्मिन् (आ विश) आगत्य प्रविशतु। तथा येन प्रकारेण (क्षेत्रवित्) मार्गज्ञो जनः (विपृच्छते) मार्गपृच्छकाय (दिश आह हि) शुभमार्गमुपदिशति तथा भवान् (नः) अस्माकं (बाधात्) बाधनात् (पुरा) पूर्वमेव (दुरिता) दुरितानि (अति पारय) दूरयतु ॥९॥