वांछित मन्त्र चुनें

इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादा॑: । भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥

अंग्रेज़ी लिप्यंतरण

indav indrāya bṛhate pavasva sumṛḻīko anavadyo riśādāḥ | bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṁ naḥ ||

पद पाठ

इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ । भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥ ९.६९.१०

ऋग्वेद » मण्डल:9» सूक्त:69» मन्त्र:10 | अष्टक:7» अध्याय:2» वर्ग:22» मन्त्र:5 | मण्डल:9» अनुवाक:4» मन्त्र:10


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) ऐश्वर्यसंपन्न परमात्मन् ! (सुमृळीकः) कर्मयोगी को सुख देनेवाले (अनवद्यः) निन्दारहित (रिशादाः) बाधकों के नाशक आप (इन्द्राय) कर्मयोगी के लिए (पवस्व) पवित्रता प्रदान करें और (गृणते) स्तुति करनेवाले कर्मयोगी के लिए (चन्द्राणि) आह्लाद देनेवाले (वसूनि) धनों को (भर) प्रदान करें। आप (देवैः) दिव्य धनों के सहित (द्यावापृथिवी) द्युलोक और पृथिवीलोक को (नः) हम लोगों के लिए (प्र अवतं) प्राप्त कराएँ ॥१०॥
भावार्थभाषाः - इस मन्त्र में कर्मयोगी के लिए ऐश्वर्यप्रदान का वर्णन किया गया है ॥१०॥ यह ६९ वाँ सूक्त और २२ वाँ वर्ग समाप्त हुआ।
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (इन्दो) ऐश्वर्यसम्पन्न परमात्मन् ! (सुमृळीकः) कर्मयोगिसुखदः (अनवद्यः) निन्दारहितः (रिशादाः) बाधकनाशकस्त्वं (इन्द्राय) कर्मयोगिने (पवस्व) पवित्रतां देहि। अथ च (गृणते) स्तोत्रे कर्मयोगिने (चन्द्राणि) आह्लादकानि (वसूनि) धनानि (भर) प्रददस्व। भवान् (देवैः) दिव्यधनयुते (द्यावापृथिवी) द्यावाभूमी (नः) अस्मभ्यं (प्रावतम्) प्रापयतु ॥१०॥ इत्येकोनसप्ततितमं सूक्तं द्वाविंशो वर्गश्च समाप्तः।