वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: गोतमोः छन्द: गायत्री स्वर: षड्जः

हि॒न्वन्ति॒ सूर॒मुस्र॑य॒: पव॑मानं मधु॒श्चुत॑म् । अ॒भि गि॒रा सम॑स्वरन् ॥

अंग्रेज़ी लिप्यंतरण

hinvanti sūram usrayaḥ pavamānam madhuścutam | abhi girā sam asvaran ||

पद पाठ

हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । पव॑मानम् । म॒धु॒ऽश्चुत॑म् । अ॒भि । गि॒रा । सम् । अ॒स्व॒र॒न् ॥ ९.६७.९

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:9 | अष्टक:7» अध्याय:2» वर्ग:14» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:9


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उस्रयः) ज्ञानी लोग (पवमानम्) पवित्र करनेवाले (मधुश्चुतं) आनन्द की वृष्टि करनेवाले (सूरम्) परमात्मा की (गिरा) वेदवाणियों से (समस्वरन्) स्तुति करते हुए (अभिहिन्वन्ति) सब ओर से साक्षात्कार करते हैं ॥९॥
भावार्थभाषाः - विद्वान् लोग वेदवाणियों द्वारा पूर्वोक्त परमात्मा की स्तुति करते हैं ॥९॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (उस्रयः) ज्ञानिनो जनाः (पवमानम्) पवितारम् (मधुश्चुतम्) आमोदवर्षकं (सूरम्) परमात्मानं (गिरा) वेदवाग्भिः (समस्वरन्) स्तुतिं कुर्वन्ति (अभि हिन्वन्ति) परितः साक्षात्कुर्वन्ति ॥९॥