अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  ayaṁ ta āghṛṇe suto ghṛtaṁ na pavate śuci | ā bhakṣat kanyāsu naḥ ||
                  पद पाठ 
                  
                                अ॒यम् । ते॒ । आ॒घृ॒णे॒ । सु॒तः । घृ॒तम् । न । प॒व॒ते॒ । शुचि॑ । आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥ ९.६७.१२
                  ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:12 
                  | अष्टक:7» अध्याय:2» वर्ग:15» मन्त्र:2 
                  | मण्डल:9» अनुवाक:3» मन्त्र:12
                
              
                बार पढ़ा गया
        
                    आर्यमुनि
                   पदार्थान्वयभाषाः -  (आघृणे) हे सर्वप्रकाशक परमात्मन् ! (अयं) यह (सुतः) संस्कृत (ते) आपका (शुचि) शुद्ध स्वभाव (घृतं न) स्नेह की तरह (पवते) पवित्र करता है और (नः) हम लोगों को (कन्यासु) अपने कल्याणकारक गुणों में (आभक्षत्) ग्रहण करता है ॥१२॥              
              
              
                            
                  भावार्थभाषाः -  जो लोग परमात्मसुखोपलब्धि के लिए सत्कर्म करते हैं, उन्हें परमात्मा मङ्गलमय बनाता है ॥१२॥              
              
              
                            
              
              बार पढ़ा गया
        
                    आर्यमुनि
                   पदार्थान्वयभाषाः -  (आघृणे) सर्वप्रकाशक परमात्मन् ! (अयम्) असौ (सुतः) संस्कृतः (ते) भवतः (शुचि) शुद्धः स्वभावः (घृतं न) स्नेह इव (पवते) पवित्रयति। अथ च (नः) अस्मान् (कन्यासु) कल्याणकारिगुणेषु (आभक्षत्) गृह्णाति ॥१२॥              
              
              
              
              
                            
              
             
                  