वांछित मन्त्र चुनें

अ॒वि॒ता नो॑ अ॒जाश्व॑: पू॒षा याम॑नियामनि । आ भ॑क्षत्क॒न्या॑सु नः ॥

अंग्रेज़ी लिप्यंतरण

avitā no ajāśvaḥ pūṣā yāmani-yāmani | ā bhakṣat kanyāsu naḥ ||

पद पाठ

अ॒वि॒ता । नः॒ । अ॒जऽअ॑श्वः । पू॒षा । याम॑निऽयामनि । आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥ ९.६७.१०

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:10 | अष्टक:7» अध्याय:2» वर्ग:14» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:10


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अजाश्वः) नित्य अध्ययनवाला (पूषा) सर्वपोषक परमात्मा (नः) हम लोगों का (अविता) पालन करनेवाला हो। (यामनि-यामनि) सर्वदा (कन्यासु) कमनीय पदार्थों में (नः) हम लोगों को (आ भक्षत्) ग्रहण करे ॥१०॥
भावार्थभाषाः - परमात्मा ईश्वरपरायण लोगों के लिए सदैव कल्याणकारी होता है ॥१०॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अजाश्वः) नित्यधनवान् (पूषा) सर्वपालकः परमात्मा (नः) अस्माकं (अविता) पालको भवतु। (यामनि-यामनि) सर्वस्मिन् काले (कन्यासु) कमनीयपदार्थेषु (नः) अस्मान् (आ भक्षत्) गृह्णातु ॥१०॥