वांछित मन्त्र चुनें

त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे । पव॑स्व मंह॒यद्र॑यिः ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ somāsi dhārayur mandra ojiṣṭho adhvare | pavasva maṁhayadrayiḥ ||

पद पाठ

त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि॑ष्ठः । अ॒ध्व॒रे । पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥ ९.६७.१

ऋग्वेद » मण्डल:9» सूक्त:67» मन्त्र:1 | अष्टक:7» अध्याय:2» वर्ग:13» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब गुणान्तरों से परमात्मा की स्तुति करते हैं।

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (त्वं) तुम (धारयुः) धारण शक्तिवाले हो तथा (मन्द्रः) तुम आनन्दप्रद हो और (ओजिष्ठः) ओजस्वी हो तथा आप (अध्वरे) यज्ञ में (मंहद्रयिः) धन प्रदान करते हुए (पवस्व) हमारी रक्षा करें ॥१॥
भावार्थभाषाः - इस मन्त्र में परमात्मा को सर्वाधार कथन किया गया है और सम्पूर्ण धनों का दाता रूप से वर्णन किया गया है ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ गुणान्तरेण परमात्मा स्तूयते।

पदार्थान्वयभाषाः - (सोम) परमेश्वर ! (त्वम्) भवान् (धारयुः) धारणशक्तिमान् तथा (मन्द्रः) आनन्दप्रदोऽस्ति। अथ च (ओजिष्ठः) ओजस्व्यस्ति। भवान् (अध्वरे) यज्ञे (मंहयद्रयिः) धनानि ददन् (पवस्व) रक्षयतु ॥१॥