वांछित मन्त्र चुनें

पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् । सूरो॒ न वि॒श्वद॑र्शतः ॥

अंग्रेज़ी लिप्यंतरण

pavamāno ati sridho bhy arṣati suṣṭutim | sūro na viśvadarśataḥ ||

पद पाठ

पव॑मानः । अति॑ । स्रिधः॑ । अ॒भि । अ॒र्ष॒ति॒ । सु॒ऽस्तु॒तिम् । सूरः॑ । न । वि॒श्वऽद॑र्शतः ॥ ९.६६.२२

ऋग्वेद » मण्डल:9» सूक्त:66» मन्त्र:22 | अष्टक:7» अध्याय:2» वर्ग:11» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:22


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) पवित्र करनेवाला परमात्मा (स्रिधः अति) दुष्टों को अतिक्रमण करता है और (सुष्टुतिम्) सद्गुणसंपन्न पुरुषों को (अभ्यर्षति) प्राप्त होता है, वह परमात्मा (सूरो न) सूर्य की तरह (विश्वदर्शतः) स्वतःप्रकाश है ॥२२॥
भावार्थभाषाः - जो पुरुष संयमी बनकर ईश्वरपरायण होते हैं, परमात्मा उन पर अवश्यमेव कृपा करता है ॥२२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) पविता परमात्मा (स्रिधः अति) दुष्टानतिक्राम्यति। तथा (सुष्टुतिम्) सद्गुणसम्पन्नपुरुषान् (अभ्यर्षति) प्राप्नोति, स परमात्मा (सूरो न) सूर्य इव (विश्वदर्शतः) स्वयम्प्रकाशोऽस्ति ॥२२॥