वांछित मन्त्र चुनें
देवता: पवमानः सोमः ऋषि: कश्यपः छन्द: गायत्री स्वर: षड्जः

असृ॑क्षत॒ प्र वा॒जिनो॑ ग॒व्या सोमा॑सो अश्व॒या । शु॒क्रासो॑ वीर॒याशव॑: ॥

अंग्रेज़ी लिप्यंतरण

asṛkṣata pra vājino gavyā somāso aśvayā | śukrāso vīrayāśavaḥ ||

पद पाठ

असृ॑क्षत । प्र । वा॒जिनः॑ । ग॒व्या । सोमा॑सः । अ॒श्व॒ऽया । शु॒क्रासः॑ । वी॒र॒ऽया । आ॒शवः॑ ॥ ९.६४.४

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:4 | अष्टक:7» अध्याय:1» वर्ग:36» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमासः) सौम्य स्वभाववाला (वाजिनः) बलरूप (अश्वया) गतिशील तथा (गव्या) प्रकाशस्वरूप (शुक्रासः) ज्ञानस्वरूप (वीरया) वीरों को उत्पन्न करनेवाले (आशवः) गतिशील परमात्मा को उपासक लोग (प्रासृक्षत) अपना उपास्य बनाते हैं ॥४॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि हे मनुष्यों ! तुम लोग उक्त गुणसम्पन्न परमात्मा को अपना उपास्य बनाओ ॥४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमासः) सौम्यस्वभाववान् (वाजिनः) बलरूपः (अश्वया) गतिशीलस्तथा (गव्या) प्रकाशरूपः (शुक्रासः) ज्ञानस्वरूपः (वीरया) वीरोत्पादकः पुरुषः (आशवः) गतिशीलं परमात्मानमुपासकाः (प्रासृक्षत) उपासते ॥४॥