वांछित मन्त्र चुनें

आ यद्योनिं॑ हिर॒ण्यय॑मा॒शुॠ॒तस्य॒ सीद॑ति । जहा॒त्यप्र॑चेतसः ॥

अंग्रेज़ी लिप्यंतरण

ā yad yoniṁ hiraṇyayam āśur ṛtasya sīdati | jahāty apracetasaḥ ||

पद पाठ

आ । यत् । योनि॑म् । हि॒र॒ण्यय॑म् । आ॒शुः । ऋ॒तस्य॑ । सीद॑ति । जहा॑ति । अप्र॑ऽचेतसः ॥ ९.६४.२०

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:20 | अष्टक:7» अध्याय:1» वर्ग:39» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:20


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत्) जब (आशुः) अतिवेग गतिशील परमात्मा (ऋतस्य हिरण्ययं योनिं) हिरण्मयी यज्ञवेदी को (आसीदति) प्राप्त होता है, तब (अप्रचेतसः) असमाहित लोगों के अन्तःकरणों को (जहाति) छोड़ देता है ॥२०॥
भावार्थभाषाः - तात्पर्य यह है कि ज्ञान से प्रकाशित अन्तःकरणों को परमात्मा अपनी शक्ति से विभूषित करता है, अज्ञानावृत अन्तःकरणों को नहीं, इसीलिये यहाँ “अप्रेचतसः जहाति” यह लिखा है। वास्तव में परमात्मा न किसी स्थान को छोड़ता है, न पकड़ता है ॥२०॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (यत्) यदा (आशुः) अन्त्यन्तगतिशीलो जगदीश्वरः (ऋतस्य हिरण्ययं योनिम्) हिरण्मयीं यज्ञवेदीं (आसीदति) प्राप्नोति तदा (अप्रचेतसः) असमाहितजनानामन्तःकरणानि (जहाति) त्यजति ॥२०॥