वांछित मन्त्र चुनें

प्र हि॑न्वा॒नास॒ इन्द॒वोऽच्छा॑ समु॒द्रमा॒शव॑: । धि॒या जू॒ता अ॑सृक्षत ॥

अंग्रेज़ी लिप्यंतरण

pra hinvānāsa indavo cchā samudram āśavaḥ | dhiyā jūtā asṛkṣata ||

पद पाठ

प्र । हि॒न्वा॒नासः॑ । इन्द॑वः । अच्छ॑ । स॒मु॒द्रम् । आ॒शवः॑ । धि॒या । जू॒ताः । अ॒सृ॒क्ष॒त॒ ॥ ९.६४.१६

ऋग्वेद » मण्डल:9» सूक्त:64» मन्त्र:16 | अष्टक:7» अध्याय:1» वर्ग:39» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:16


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (धिया) संस्कृत बुद्धि से (जूताः) उपासना किया हुआ (आशवः) गतिशील (अच्छा) निर्मल परमात्मा (समुद्रम्) द्रवीभूत मन से (प्रासृक्षत) ध्यान को लक्ष्य बनाता है। उक्त परमात्मा (इन्दवः) सब प्रकार ऐश्वर्यवाला है तथा (हिन्वानासः) सबकी प्रेरणा करनेवाला है ॥१६॥
भावार्थभाषाः - सर्वप्रकाशक और सबका प्रेरक परमात्मा संयमी पुरुषों के ध्यान का विषय होता है, अन्यों के नहीं ॥१६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (धिया) संस्कृतबुद्ध्या (जूताः) उपासितः (आशवः) गतिशीलः (अच्छ) निर्मलः परमात्मा (समुद्रम्) द्रवीभूते मनसि (प्रासृक्षत) ध्यानविषयो भवति। पूर्वोक्तः परमेश्वरः (इन्दवः) सर्वविधैश्वर्यवानस्ति। तथा (हिन्वानासः) सर्वप्रेरकोऽस्ति ॥१६॥