वांछित मन्त्र चुनें

अयु॑क्त॒ सूर॒ एत॑शं॒ पव॑मानो म॒नावधि॑ । अ॒न्तरि॑क्षेण॒ यात॑वे ॥

अंग्रेज़ी लिप्यंतरण

ayukta sūra etaśam pavamāno manāv adhi | antarikṣeṇa yātave ||

पद पाठ

अयु॑क्त । सूरः॑ । एत॑शम् । पव॑मानः । म॒नौ । अधि॑ । अ॒न्तरि॑क्षेण । यात॑वे ॥ ९.६३.८

ऋग्वेद » मण्डल:9» सूक्त:63» मन्त्र:8 | अष्टक:7» अध्याय:1» वर्ग:31» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) सबको पवित्र करनेवाला परमात्मा (मनावधि) जो मनुष्यमात्र का स्वामी है, वह (अन्तरिक्षेण) अन्तरिक्षमार्ग द्वारा (यातवे) जाने के लिये (सूरः) जो अन्तरिक्षमार्ग से गमन करता है, (एतशं) ऐसे शक्तिसम्पन्न सूर्य को (अयुक्त) जोड़ता है ॥८॥
भावार्थभाषाः - परमात्मा ने अपने सामर्थ्य से अनन्त शक्ति उत्पन्न की हैं ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) सर्वपावकः परमात्मा (मनावधि) यः खलु नराधिपोऽस्ति स ईश्वरः (अन्तरिक्षेण) अविज्ञेयमार्गेण (यातवे) गन्तुं (सूरः) सरतीति सूरः योऽन्तरिक्षेण मार्गेण गतिं करोति (एतशम्) एतादृशशक्तिविशेषं सूर्यं (अयुक्त) योजयति ॥८॥