वांछित मन्त्र चुनें

पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम दु॒ष्टर॑म् । यो दू॒णाशो॑ वनुष्य॒ता ॥

अंग्रेज़ी लिप्यंतरण

pavamāna vidā rayim asmabhyaṁ soma duṣṭaram | yo dūṇāśo vanuṣyatā ||

पद पाठ

पव॑मान । वि॒दाः । र॒यिम् । अ॒स्मभ्य॑म् । सो॒म॒ । दु॒स्तर॑म् । यः । दुः॒ऽनशः॑ । व॒नु॒ष्य॒ता ॥ ९.६३.११

ऋग्वेद » मण्डल:9» सूक्त:63» मन्त्र:11 | अष्टक:7» अध्याय:1» वर्ग:32» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:11


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमान) हे सबको पवित्र करनेवाले परमात्मन् ! (सोम) हे सौम्यस्वभाव ! (अस्मभ्यं) हमारे लिये उस (रयिम्) धन को (विदाः) दें, (यः) जो (वनुष्यता) शत्रुओं से (दूणाशः) अजेय है (दुष्टरम्) और अप्राप्य है ॥११॥
भावार्थभाषाः - इस मन्त्र में परमात्मा ने उस अलभ्य लाभ का उपदेश किया है, जो ज्ञान-विज्ञानरूपी धन है। ज्ञान-विज्ञानरूप धन को कोई पुरुष बलात्कार से छीन वा चुरा नहीं सकता, इसीलिये कहा है कि हे वेदानुयायियों ! आप उक्त धन का संचय करें ॥११॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमान) पवितः हे परमात्मन् ! (सोम) हे सौम्यस्वभाव ! भवान् (अस्मभ्यम्) अस्मभ्यं तं (रयिम्) धनं (विदाः) ददातु (यः) यत् (वनुष्यता) शत्रुभिः (दूणाशः) अजेयं तथा (दुष्टरम्) दुष्प्राप्यमस्ति ॥११॥