वांछित मन्त्र चुनें

आ प॑वस्व सह॒स्रिणं॑ र॒यिं गोम॑न्तम॒श्विन॑म् । पु॒रु॒श्च॒न्द्रं पु॑रु॒स्पृह॑म् ॥

अंग्रेज़ी लिप्यंतरण

ā pavasva sahasriṇaṁ rayiṁ gomantam aśvinam | puruścandram puruspṛham ||

पद पाठ

आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् । र॒यिम् । गोऽम॑न्तम् । अ॒श्विन॑म् । पु॒रु॒ऽच॒न्द्रम् । पु॒रु॒ऽस्पृहम् ॥ ९.६२.१२

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:12 | अष्टक:7» अध्याय:1» वर्ग:26» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:12


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे सेनाधीश ! (सहस्रिणम्) आप प्रत्येक प्रकार के (गोमन्तम् अश्विनम्) गो-अश्वादि के सहित (चन्द्रम्) हर्षोत्पादक (पुरुस्पृहम्) अनके लोगों से प्रार्थनीय (पुरु रयिम्) बहुत से धन को (आ पवस्व) सर्वथा सञ्चित करिये ॥१२॥
भावार्थभाषाः - इस मन्त्र में परमात्मा ने सेनाधीश के गुणों का वर्णन किया है कि सेनाधीश सहस्र प्रकार के ऐश्वर्यों को प्रजाजनों के लिये उत्पन्न करे ॥१२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे सेनाधिपते ! (सहस्रिणम्) भवान् अनेकविधैः (गोमन्तम् अश्विनम्) गवाश्वादिभिः सह (चन्द्रम्) आनन्दजनकं (पुरुस्पृहम्) सर्वजनप्रार्थनीयम् (पुरु रयिम्) अधिकं धनं (आ पवस्व) सर्वथा सञ्चिनोतु ॥१२॥