वांछित मन्त्र चुनें

या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ सन्ति॒ धूर्व॑णे । रक्षा॑ समस्य नो नि॒दः ॥

अंग्रेज़ी लिप्यंतरण

yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe | rakṣā samasya no nidaḥ ||

पद पाठ

या । ते॒ । भी॒मानि॑ । आयु॑धा । ति॒ग्मानि॑ । सन्ति॑ । धूर्व॑णे । रक्ष॑ । स॒म॒स्य॒ । नः॒ । नि॒दः ॥ ९.६१.३०

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:30 | अष्टक:7» अध्याय:1» वर्ग:23» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:30


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे सेनापते ! (धूर्वणे) शत्रुओं के नाश के लिये (या) जो (ते) आपके (भीमानि तिग्मानि आयुधा सन्ति) भयंकर तीक्ष्ण शस्त्र हैं, तिनसे (नः) हमको (समस्य निदः) सब प्रकार के अपयशों से (रक्ष) बचाइये ॥३०॥
भावार्थभाषाः - तीक्ष्ण शस्त्रोंवाले सेनापति प्रजाओं को सब प्रकार की विपत्तियों से बचाते हैं ॥३०॥ यह ६१ वाँ सूक्त और २३ वाँ वर्ग समाप्त हुआ।
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - हे सेनापते (धूर्वणे) शत्रुघातनाय (या) यानि (ते) तव (भीमानि तिग्मानि आयुधा सन्ति) भयङ्कराणि तीक्ष्णशस्त्राणि तैः (नः) अस्मान् (समस्य निदः) सर्वविधैरपयशोभिः (रक्ष) त्रायस्व ॥३०॥ इत्येकषष्टितमं सूक्तं त्रयोविंशो वर्गश्च समाप्तः।