वांछित मन्त्र चुनें

अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥

अंग्रेज़ी लिप्यंतरण

apaghnan pavate mṛdho pa somo arāvṇaḥ | gacchann indrasya niṣkṛtam ||

पद पाठ

अ॒प॒ऽघ्नन् । प॒व॒ते॒ । मृधः॑ । अप॑ । सोमः॑ । अरा॑व्णः । गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥ ९.६१.२५

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:25 | अष्टक:7» अध्याय:1» वर्ग:22» मन्त्र:5 | मण्डल:9» अनुवाक:3» मन्त्र:25


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) रक्षा करनेवाला स्वामी (मृधः अपघ्नन्) हिंसकों को मारता हुआ (अराव्णः) जो लोग देय धन नहीं देते, उनको (इन्द्रस्य) अपने कर्माधिकारी के (निष्कृतम्) अधिकार में (अपगच्छन्) दुर्गतिरूप से स्थापन करता हुआ (पवते) संसार को निर्विघ्न करता है ॥२५॥
भावार्थभाषाः - जो अपने रक्षक स्वामी अर्थात् राजा को देय धन (कर) नहीं देते, वे राजनियम से दण्डनीय होते हैं ॥२५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोमः) रक्षाकर्ता प्रभुः (मृधः अपघ्नन्) घातकान्निघ्नन् अथ च (अराव्णः) ये चेमं देयं धनं न ददते  तान् (इन्द्रस्य) स्वकर्माधिकारिणः (निष्कृतम्) अधिकारे (अपगच्छन्) दुर्गतिरूपेण स्थापयन् (पवते) संसारं निर्विघ्नं करोति ॥२५॥