वांछित मन्त्र चुनें

त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वन्त॑ आ॒मुर॑: । सोम॑ व्र॒तेषु॑ जागृहि ॥

अंग्रेज़ी लिप्यंतरण

tvotāsas tavāvasā syāma vanvanta āmuraḥ | soma vrateṣu jāgṛhi ||

पद पाठ

त्वाऽऊ॑तासः । तव॑ । अव॑सा । स्याम॑ । व॒न्वन्तः॑ । आ॒ऽमुरः॑ । सोम॑ । व्र॒तेषु॑ । जा॒गृ॒हि॒ ॥ ९.६१.२४

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:24 | अष्टक:7» अध्याय:1» वर्ग:22» मन्त्र:4 | मण्डल:9» अनुवाक:3» मन्त्र:24


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्वोतासः तव अवसा) हे प्रभो ! तुम्हारी रक्षा से सुरक्षित होकर हम (वन्वन्तः) आपकी सेवा में तत्पर होते हुए (आमुरः स्याम) आपके विरोधियों के विनाशक हो जाएँ (सोम) हे सौम्यचित्तवाले। आप (व्रतेषु जागृहि) अपने नियमों में सदैव जागृत हैं ॥२४॥
भावार्थभाषाः - जो परमात्मा अपने नियमों में सदैव जागृत है अर्थात् जिसके नियम सदैव अटल हैं, उन नियमों के अनुयायी होकर हम ईश्वरनियमविरोधियों का दलन करें ॥२४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (त्वोतासः तव अवसा) हे प्रभो ! तव रक्षया रक्षिताः सन्तो वयं (वन्वन्तः) त्वत्सेवायां तत्परा भवन्तः (आमुरः स्याम) तव विरोधिनां विनाशका भवेम। (सोम) हे सौम्यस्वभाव ! त्वं  (व्रतेषु जागृहि) स्वकीयेषु नियमेषु जागृतो भव ॥२४॥