वांछित मन्त्र चुनें

उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भ॒ङ्गं परि॑ष्कृतम् । इन्दुं॑ दे॒वा अ॑यासिषुः ॥

अंग्रेज़ी लिप्यंतरण

upo ṣu jātam apturaṁ gobhir bhaṅgam pariṣkṛtam | induṁ devā ayāsiṣuḥ ||

पद पाठ

उपो॒ इति॑ । सु । जा॒तम् । अ॒प्ऽतुर॑म् । गोभिः॑ । भ॒ङ्गम् । परि॑ऽकृतम् । इन्दु॑म् । दे॒वाः । अ॒या॒सि॒षुः॒ ॥ ९.६१.१३

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:13 | अष्टक:7» अध्याय:1» वर्ग:20» मन्त्र:3 | मण्डल:9» अनुवाक:3» मन्त्र:13


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सुजातम्) सुन्दर संस्कारयुक्त (अप्तुरम्) अनेक कर्मों का प्रेरक (गोभिः परिष्कृतम्) शुद्ध इन्द्रियोंवाला (भङ्गम्) शत्रुओं का भञ्जक जो (इन्दुम्) परम प्रकाशवाला कर्मयोगी है, उसका (देवाः) अपनी अभ्युन्नति चाहनेवाले लोग (अयासिषुः) अनुसरण करते हैं ॥१३॥
भावार्थभाषाः - अभ्युदयाभिलाषी जनों को चाहिये कि वे उक्तगुणवाले कर्मयोगी का आश्रयण करें ॥१३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सुजातम्) सुसंस्कारयुक्तः (अप्तुरम्) अनेकविधकर्मणां प्रेरकः (गोभिः परिष्कृतम्) शुद्धेन्द्रियवान् (भङ्गम्) शत्रुभञ्जकः यः (इन्दुम्) परमप्रकाशवान् कर्मयोग्यस्ति तस्य (देवाः) स्वाभ्युदयेच्छुका जनाः (अयासिषुः) अनुसरणं कुर्वन्ति ॥१३॥